पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४६ माहालङ्कारसहितमीमांसान्यायप्रकाशे- कत्वम् । न च तत्तत्सम्बन्धावोधकानो विधीनां कथं तत्प्राप्तिफलकत्व मिति शक्यम् । नहि विध्यबोध्यबोधो न विधेः फलमिति नियामः सम्भवः गर्दभरशनानिवृत्तिबोधस्य प्रसिद्धपरिसङ्ख्यावियफ। त्वापचेः। अध्ययनश्रवणविधिकृतो हि वैदिकपौराणादिवचसा फ लनियमः । अध्ययनविधिश्च यथा ऽर्थवादेभ्यो ऽनन्तरोत्पन्नमपि तार्थप्रत्ययमुल्लङ्य तत्फलत्वेन प्राणाडिकं प्राशस्त्यप्रत्ययमनुमन्या तथा कैश्चिद्विधिभिजीनतामप्यप्रवृत्तिविशेषकरी प्राप्तिमुल्लध्य प्रणा च्या तत्पयुक्तामपि प्राप्तिं प्रवृत्तिविशेषकरीं तत्फलत्वेनानुमन्यते यदि तु कचियवाहिताव्यवहितप्राप्तिद्वयमपि प्रवृत्तिविशेषपरं तत्र दी क्षणीयावाडियमन्पायेनाव्यवहितामेव फकत्वेन स्वीकरोति, एवाप्राप्ततादशायामवघातपापणमेव तद्विधेः फलं, न तु दळनादि नित्तिबोध: तन्नित्तिबोधस्यावधातीयतर्शयागपापणाधीनजन्म स्वात् । एवं च यत्सम्बन्धित्वेनावघातमाप्तिर्विधेः फळं तस्मिन्म- कृतोद्देश्येऽवयातस्य पक्षे प्राप्तत्वानातिव्याप्तिरपि । नचैवमपि "खा- दिरो यूपो भवति" इत्यत्रातिव्याप्तिः यूपस्यादृष्टात्मकत्वेन तर सम्बन्धितया वादिरताया अत्यन्ताप्राप्तिरिति शवाम् , दृष्टाह टसंस्कारगणात्मकयुपे रवादिरताजन्यपरिच्छेदात्मकदृष्टांशस्यैव साँ प्रत्युद्देश्यत्वात्तत्र च तस्याः पक्षमाप्तिसम्भवादिति चेत् ।न । एवमपि वरदेवी साङ्ग्रहणी निपेशामकामो वैश्वदेवा वै स जाता विमानेक देवान्त्वेन भागधेयेनोपधावति त एवास्मै सजातान्पय छति असम्येव भवति"इतिश्रुते सानहणीफळसम्बन्धविधाका मा अब हि न तस्यास्तसम्बन्धप्राप्त्यर्थः अर्थवादादेव । सम्बन्धमानिसमाभवात् । क्यप्यौदुम्बरधिकरणादौ केवलार्थवादस्य फलसम्बन्धमामाण्य निरस्तं तथा ऽपि "सव्यं हि मनुषधार पूर्व मानत' 'उपरि हि देवेभ्यो धारयति" इत्याद्यर्थवादोनीतविधेस्त- दमायमण्यं "विधिस्नु चारणोऽपूर्वत्वात इत्यादिस्यायनाभ्युम- लिजकल्पाविधिनैव हानाहाये कर