पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नियमविधिनिरूपणम् । २४५ अस्यार्थः । यस्य यदर्थत्वं प्रामाणान्तरेणाप्राप्त तस्य तदर्थत्वेन यो विधिः सोऽपूर्वविधिः । यथा यजेत देशेन तत्तत्सुत्यापूर्वसाधनत्वावच्छिन्नधर्मतया प्राप्तयोरप्यग्रतयोः परमापूर्वसाधनत्वावच्छिन्नसम्बन्धित्वेनामाप्ते व्यनीकाविधौ च गावा- मयनिकतद्विध्युक्तन्यायेन यसभागधर्मतया विधेये अग्रते पति पर- मापूर्वसाधनत्वस्यैवोद्देश्यतावच्छेदकत्वेन विवक्षितत्वात् । द्वितीय विषये ऽप्युक्तन्यायेन परमापूर्वसाधनत्वावाच्छन्नसम्बन्धित्वेना- प्राप्तयारणतयोस्तुत्सुत्यापूर्वसाधनत्वावच्छिन्नसम्बन्धित्वेनाप्राप्तेः, त्पुनर्विध्योश्च तदपूर्वसाधनत्वस्यैवोद्देश्यतावच्छेदकत्वेन विवक्षित- स्वाद । तथाप्यरघातविधावतिव्याः विवक्षितोद्देश्यतावच्छेदकीभूता- पूर्वसाधनत्वावच्छिन्नसम्बन्धितगतविधिमन्तरेणावघातामाः, तथा "तावतापनीपोमावाज्यस्यैव नावुपांशु पौर्णमास्यां यजन्" इति विधावव्याप्तेश्च, अत्र हि देवतार्था उचितशब्दरनिर्देशात्माप्तत्वात्पु. नर्विधाने फलाभावाच न विधीयन्ते, पूर्णमासीसम्बन्धस्तु विधीयते, यद्यप्यदो वाक्यं प्रकृस श्रुते "उपांशुयाजमन्तरा यजति" इनिवि- धिना पूर्णपासीवत्यैतराले यागं विधताऽर्थात्तत्सम्बन्धः प्रापित तथाऽपि विद्वाक्याधिकारवाक्यगताभ्यां पूर्णमासीपदाभ्यां का- कसम्बन्धं निमित्तीकृत्य कर्माभिधायिभ्यां शब्दोक्तकालसम्बन्धि वाग्नेयादिषु सत्स्वार्थिकतत्सम्बन्ध्युपांशुपाजग्रहणायोगेन तस्व तैः सह फलसम्बन्धो न स्यात्स भकस्वित्येवयर्थ घुनर्विधीयते छत्र विवक्षितोद्देश्यतावच्छेदकीभूतपूर्णमासीत्वावच्छिन्नसम्बन्धित्वेन वि- मयीभूतयामस्य प्राप्तत्वादव्याप्ति। १. अथ स्याच्चतुर्थः तथा सत्युक्तसकलदोषोतेय अग्रता विधिषु हि तत्तत्सत्यात्मकपकृतोद्देश्यसम्बन्धित्त्वेत प्राप्तविकषि सम्भवयमतत्तविकत्वात्मकायसम्बनिधत्वेशामानविषयप्रमिफाल 6