पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाट्टालारसहितमीमांसाम्यायप्रकाशे- यत्वं वा (३) प्रकृतान्यतरोद्देश्य सम्बन्धित्वनात्यन्ताप्राप्तविषयत्वं वा (४) तादृशोद्देश्यसम्बन्धित्वेनात्यन्ताप्राप्तमापणीयरूपविशिष्ठवि. षयत्वं वा (५) नाद्यः । “उलूखलं सर्वोषधस्य पूरयित्वाऽवहन्त्यथैतदुपदधा- ति"इत्यवघात विधावव्याप्तेः तत्स्वरूपस्य लोकप्सिद्धत्वात् । न द्वितीयः । यद्यप्युक्तावघातविधौ प्रकृतादृष्टसंस्कारकतासम्ब. न्धेन प्रकृतोद्देश्यसम्बन्धितयाऽत्यन्तामाप्तविषयत्वसत्वान्नाव्याप्तिः तथापि द्वादशादिकपाटिकाद्याहयविषये अनीकान्तर्गताग्रताविधी गावामयनिफाद्याइयविषये व्यनीकावहि ताग्रताविधौ चाव्याप्तेः । तथाहि उक्तपाठिणकाहनि क्रमेण रथन्तरबृहत्सामके तत्प्रकृतौ च “यदि स्थन्तरसामा सोमः स्यादन्द्रवायवाग्रान् ग्रहान् गृहीयाद्यदि बृहत्सामा शुक्र ध्यान"इत्याम्नातं, द्वादशाहे च "ऐन्द्रवायवाग्रौ प्रा- यपी योदयनीयौ दशमं चाहरथेतरेषां नवानामन्हामैन्द्रवायवाग्रं प्र. थममहरथशुक्राग्रमथाग्रयणाग्रम्" इत्येवं यनीकाविधिराम्नातः तत्रो- कादो चिकृतौ गर्गत्रिरात्रादौ रथन्तरादिनिमित्ताभावेऽपि तत्तदनः जयोः प्राप्ती अतिदेशेन सम्भवत्प्राप्तिकयोरप्यग्रतयोः पुनर्विधाना: नित्यत्वमापद्यते तथा गवामयनस्यैकषठ्यधिकशतत्रयसुत्यात्मनः पू: मक्षस्याशीत्युत्तरशतमुत्यात्मके व्यनीकाऽऽम्नाता “ऐन्द्रवायवायं प्रथममहरथशुक्राग्रम्" इत्येवं, तत्र नार्धमत्वेनाग्रता विधेया, अथ जन्दापत्तेः नापि माथम्यविशिष्टाहर्धमत्वेन, चाक्यभेदान्, किंतु प्रथमादिभागधर्मत्वेन, अहःशब्दस्तु, तत्सद्यानुवादः, अतो विंशतिसुत्यात्मनि प्रथमभागे प्राप्तायामैन्द्रवायवाग्रतायो तदाद्यान्होः पुनस्तद्ग्रताविधी वर्चेते, तौ च तद्विकृत्येकायोस्तदप्रतापा- इत्यावित्युक्तमाकरे । एवंचोदाहलेष्वग्रतापुनर्विधिषु तत्तदुद्देश्या सम्बन्धित्वेन तत्तदातानाममात्यभावाद्व्याप्तिः । न तृतीयः यथाध्येकं नोक्ताव्यासि आयविषये प्रातिस्विकाति, 7