पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नियमविधिनिरूपणम् । साधनदयस्य पक्षे प्राप्तौ अन्यतरस्य साधनस्या- प्राप्ततादशायां यो विधिः स नियमविधिः । यथाहुः । 'विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति ।। तत्र चान्यत्र च प्राप्तौ परिसङ्ख्येति गीयते' इति । दध्ना पूरितमात्पमुदानि कलशं धृत्वा व्रजन्ती बजे का चिद्गोपकुमारिका कनु गतिर्युक्तेति संमुह्यतीम् ॥ दृष्ट्वा श्रीमुरलीधर। स्मितयुतभूयुग्मभझ्या यया सस्यै सचितवान् गतिं समुचिता पायासया मे मतिम् ॥ किं तन्माषविषयं नियमनिधित्वं यम्मन्त्रैरेवेत्येवकारेण प्रफ. रीक्रियते ऽत आए साधनेति । द्वयशब्दो ऽनेकमानपरः । ध्या नोपदष्ट्रमन्त्रादीति पक्षमाप्ताविति यावत् । अन्यतरस्य मन्त्रस्ये. त्यर्थः । नियमेत्यस्य मन्त्रेत्यादिः । तेन यद्यपि कश्चित्साध्यनिय- पविधिः सम्भाध्यते सथापि न सदव्याप्तिकृतो दोष: नियमवि- विलक्षणस्येहानुपन्यासात् अनन्तरोपन्यस्तनियमविधित्वप्रपञ्चनमा- अपरत्वादस्य प्रन्यस्य । नन्वसस्यामपि जपादृष्टसापनत्वेन मन्त्रस्य पाक्षिकप्राप्तौ "वैष्णवीं जपेत्" इति भवत्येव नियमविधिः तस्या दृष्टे साधनताविधायकत्वात् साधनतायाच नियमघटितत्वाचत्कि- मिति मन्त्रनिययविधित्वाय पक्षमाप्तिरपेक्षणीयेति चेन्न । अनया दिशा सर्वस्वैव विनियमविपित्वापचौ विधिवैविध्योबेदाप, उक्तं व तद्भट्टपादैरित्याशयेनाह । यथाहुरिति । नन्वत्यन्तामाप्त इति विषयसप्तमी, सतिसप्तमी वा । आचे येन उपेण विषयापाप्तिस्तेन रूपेण तत्माप्तिफळकत्वमवश्यं विवक्षणीयम्, अन्यथा ऽतिमसात् । तत्र स्वरूपेणात्यन्तामासविषयत्व विक- क्षितं (१) प्रकृतोद्देश्यसम्बन्धित्त्वेनात्यताप्राप्तविषयत्वं वा (२) मकृताविवक्षितोद्देश्यतावच्छेदकामच्छिन्नसम्बन्धिरचनात्यन्तामानविष-