पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४१ माहालद्वारसहिवमीमांसान्यायप्रकाशे- त्यास्तां बहूक्त्या, सुरिभिः पराकान्तत्वात् । तत्सिद्धं फलस्वाम्यबोधको विधिरधिकारविधि- रिति । तदेवं निमपितं चतुर्विधभेदनिरूपणेन वि. धेः प्रयोजनवदर्थपर्यवसानम् । मन्त्राणां च प्रयोगसमवेतार्थस्मारकतयाऽर्थवरवम् न तु · तदुच्चारणमदृष्टार्थम् , दृष्ट सम्भवति अदृष्टस्या- न्याय्यत्वात् । न च दृष्टस्य प्रकारान्तरेणापि सम्भवात् मन्त्राम्नानमनर्थकम् । मन्त्रैरेव स्मर्तव्यमिति नियम- विध्याश्रयणात् । . समित्यर्थः । यथाशक्त्युपकन्धे हि अवश्यकर्तव्यता बीजं, तस्पीच निमिचश्रुतिः । यत्राप्यकरणदोषश्रुत्या यदिमहिम्ना ऽवश्यकर्ष म्यता स्मरन्ति सत्रापि यारशकाळे पारशकर्तुळ विधेयविधिः ता. सुपविशेषस्यैव निमित्तत्वकल्पनात् न निमित्तश्रुतिं विना क चिदपि तत्सिदिः । निमित्तं च कचिद्यावज्जीवशब्दात् यथा भावजीवयनिहोत्रं जहुयात्'इत्यादौ । तथाऽन्यत्र सप्तम्यादिनाऽपि क्या ज्ञानर द्वादशकपाळ निपेत् पुढे जाते'इत्पादौ ।। . ।। इति श्रीमदापदेवसुतानन्तदेवकतायो न्यायप्रकाशटीका पूर्वार्दै समाप्तम् ।।