पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अधिकारविधिनिरूपणम् । २३९ स्वातन्त्र्येण कर्तृत्वे प्रयोगद्रयस्यापि वैगण्यापत्तेश्च । यजमानप्रयोगे पत्नीकर्तृकाज्यावेक्षणादिलोपप्रसङ्गात पत्नीप्रयोगे च यजमानकर्तृकाज्यावेक्षणादिलोपात् । अतो दम्पत्योः सहाधिकारः। सहाधिकारत्वेन यज- मानविद्ययैव पत्न्या अपि कार्यसिद्धन ज्ञानं विना तस्या अधिकारेऽनुपपत्तिः । 'पाणिग्रहणात्त सहत्वं सर्वक- मसु तथा पुण्यफलेषु'इति वचनेन स्त्रिया अधिकार निर्ण- याच्च । निषादस्थयतरिवाध्ययनविधिसिद्धज्ञानविरहि- णोपि ‘एतया निषादस्थपति याजयेत्' इति वचनानिषा- स्थावर लाभनिषेधः सङ्गच्छते । ततश्च शालाया अभावे कथं कर्मा- धिकार इति वाच्यम् । 'जङ्गमं स्थावरं हम कुप्यं धान्यरसान्वितम् । आदायं तच्छ्राद्धकर्म कुर्यात् पाण्मासिकादिकम् । इति प्रजापतिना स्थावरस्वीकरणस्यापि विधानात् । न च वचसोविरो- धः, तादृश्या रिक्थग्रहणविधायके 'पत्नीदुहितर' इत्यादौ पत्री- पदश्रवणेन बृहस्पतिवचसो जायापदोपेतस्यः पनीभिन्नासुरादिवि- चाहोढाविषयत्वेन निवन्धनभिर्व्यवस्थापनात् । स्मर्यते हि- ।. 'क्रयक्रीता तु या नारी न सा पत्नी विधीयते ।

  • न सा देवे न सा पिव्ये दासीं तो कवयो विदुः ॥ इति ।

। केचित्तु दुहितरहितपनीविषयत्वं बृहस्पतिवचनस्या का तचिन्त्यम् । आस्तां वा. विभक्तमतभर्तृकाया अपुत्राया धनमात्र इव विभक्तमृतभर्तृकायाः, स्थावरे : ऽपि स्वत्ववित्तिचिनि- कोणावात् , अतो. कार्यकरणवारणाधिकृतपित्राद्याज्ञानुल्लङ्घनमेव