पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३५ धिकारविधिनिम्पणम् । षोडशसु उपाकरणमेव क्रियते । कृते तु तेषूपाकरणे प्र- थमपशोनियोजनस्य तदीयोपाकरणेन व्यवधाने प्रमा- णाभावात् प्रथमपशावेव नियोजनं कार्यम् । अतश्च ग्रेन क्रमेणोणकरणं कृतं तेनैव क्रमेण नियोजनं का- य॑म् । एवं च तत्तत्पशूपाकरणानां स्वस्वनियोजनैस्तु, ल्यं षोडशक्षणैर्व्यवधानं भवति । अन्यथा केषां चिद- स्यन्तव्यवधानं केषां चिच्चाव्यवधानं स्यात् । तच्च न युक्तम् । तस्माद्येन क्रमेण प्रथमः पदार्थोऽनुष्ठितस्ते- नैव द्वितीयो ऽनुष्ठेयः । तत्सिद्धं प्रथमानुष्ठितपदार्थक्रमा- यो द्वितीयपदार्थक्रमः स प्रवृत्तिक्रम इति । तदेवं नि- रूपितः सझेपतः पविधक्रमनिरूपणेन प्रयोगविधि- व्यापारः। फलस्वाम्यबोधको विधिरधिकारविधिः । फलस्खा. म्यं च कर्मजन्यफलभोक्तृत्वम् । स च यजेत स्वर्गकाम' इत्येवंरूपः । अनेन हि स्वर्गमुद्दिश्य यागं. विदधता स्वर्गकामस्य यागजन्यफलभोक्तृत्वं प्रतिपाद्यते । 'य- स्याहिताग्नेरग्निगृहान् दहेत सोऽग्नये क्षामवते. ऽष्टा- कपालं पुरोडाशं निर्वयेत्'इत्यादिभिस्त्वग्निदाहादौ नि- ति पदद्वयम् । तदीयोपाकरणेनेति । सहयोगे तृतीया । धान इत्यस्याधिकेत्यादिः । एवकारों-भिन्न क्रमः । नियोजनमवति । पंड्डिधेति । अनेन क्रमनियामकमानपट्कामाचे क्रमानियमा, यथा मयाजागभूतेषु नानाशास्त्रापठितेषु अनुमन्त्रणेष्विति दर्शितं शास्त्रे ।