पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यजेतेत्यत्र प्रकृतिप्रत्ययार्थकथनम् । त्ययश्च । तत्र प्रत्ययेऽप्यस्त्यंशद्वयम्, आख्यातत्वं प्राधान्याद्भावना तेन प्रत्ययार्थोऽवगम्यते । तथा क्रमवतोर्नित्यं प्रकृतिप्रत्ययांशयोः ॥ प्रत्ययश्रुतिवेलायां भावनात्माऽवगम्यत" इति । भावयतिना सहाख्यातोच्चारणं तु साधुत्वार्थ सख्याय- न्तिरकथनार्थं वेत्याशयः । ननुप्रत्ययस्याऽपि विध्यभिधाने- चरितार्थस्य न भावनाभिधायित्वमुचितमिसाशय शक्तता- च्छेदकभेदेन न्याय्यमेवैतदित्यभिप्रेत्याह । प्रत्ययेऽपीति । शिद्वयं शक्ततावच्छेदकद्वयम् । ननु आख्यातत्ववत् धातुत्वमेव यजिशक्ततावच्छेदक स्तु “तयोस्तु प्रत्यय' इति स्मृतिस्तु सुबभिप्रायेण सङ्को- यतां निर्वचनात्वं तु धातुत्ववदाख्यातत्वेपि तुल्यम् । य. देशगामितिप्त्वाद्यन्यतमत्वमाख्यातत्वमुच्यत न सहि (कशक्ततावच्छेदकसिद्धिः । अथ स्थानिगामिलत्वमनुगतमा- व्यातत्त्वं ? तर्हि आदेशश्रवणादर्थबोधो न स्यात् । अथादेशो. स्थापितः स्थान्येवार्थबोधकः ? उक्तं हि “स इति प्रकतापेक्षः त्प्रत्यया"दिति भाष्यव्याख्यापरम् "अथवा तच्छब्दस्य प्रक- र्तृसङ्ख्यादेः प्रत्ययार्थस्य प्राधान्याभावात्प्रत्ययार्थः प्रधानमेवेति नेयमायोगेपि प्रत्ययार्थ एव प्रधानामिति नियमोपपसेर्नामस्व. पेच कृत्तद्धितान्तेषु कारकविभक्त्यन्तेषु च प्राधान्यस्य प्रत्ययार्थ- वाव्याभिचारात्सत्त्वप्रधानानि नामानि इतिस्मृतेश्च लिङ्गसङ्ख्यास- बन्धाहत्त्वविषयतया व्याख्यानोपपत्तेः प्रातिपदिकार्थप्राधान्यप- त्वेऽपि वा प्रतीत्यनुसारात्प्रथमान्तनामविषयतया व्याख्यानोपप- r: प्रातिपदिकार्थप्राधान्यस्य प्रत्ययार्थधव्यभिचारानापादक- वात्प्राधान्येन भावनायाः प्रत्ययार्थताऽवसीयत. इत्याशय इति पायसुधा।