पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२२ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- स हि साङ्गं प्रधानमनुष्ठापयन् विलम्बे प्रमाणाभा- वादविलम्बापरपर्यायं प्रयोगप्राशुभावं विधत्ते । न च विलम्बवदविलम्बेऽपि प्रमाणाभाव इति वाच्य- म् । विलम्बे हि अङ्गप्रधानविध्येकवाक्यतावगतत- साहित्यानुपपत्तिः प्रसज्यते । न हि विलम्बन क्रि- यमाणयोः पदार्थयोः 'सह कृतम् इति साहित्यं व्यव. हरन्ति । न चैवं साहित्यानुपपल्या समा- नकालत्वमेव स्यान्न त्वविलम्बः,अव्यवधानेन पूर्वो- त्तरकाले क्रियमाणपदार्थयोः 'अविलम्बेन कृतम् इति- व्यवहारादिति वाच्यम् । अनेकपदार्थानामेकस्मिन्काले- ऽनुष्ठानानुपपत्तेः । न च तावत्कर्तसंपादनेनानुष्ठा- नं किं न स्यादिति वाच्यम् । “तस्यैतस्य यज्ञ- क्रतोश्चत्वार ऋत्विजः"इत्यादिना कर्तणां नियतत्वात । नुष्ठापनासंभवात् । विधेः प्राशुभावबोधकत्वमुपपादयति सही- स्यादिना । सचेत्यतः प्राक्तनन पाशुभावबोधकत्वोपन्यासेन चैः तत्सूचितं, प्रधानार्थतयांगाने प्रयोक्तुं समर्थोऽपि विधिर्यस्य प्र. धानस्य परमयुक्तयदङ्गजन्योपकारलाभपालोचति न तदर्थतया तान्यनुष्ठापयति यथा पशुपुरोड शविधिः प्रयाजम् पुरोडाशार्थतया । "अग्नीपोपीयस्य वपया प्रचग्निीपोपीयं पुरोडाशमनुनिपति" इत्ये- वमात्मा हि सोऽग्नीषोमीयतन्त्रमध्ये. पुरोडा विदधानः प. शुकालीनत्वैकादशत्वगुणयुक्ततावलक्षण्ययुतरपि पाशुकमयाजैः कृतोपकारे प्राकृतोपकारावैजात्यं आपशुसमाप्त्यनपवर्ग चालो- चयन पुरोडाशाय पृथक् तान् प्रयुक्त प्रयोगमायुभावभङ्गापत्तेः। (