पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अङ्गानामपूर्वार्थत्वम् त एवौषधधर्मावघातादीनामाज्ये ऽप्रवृत्तिः, तेषा- मन्वाह"इत्यत्र प्रथमस्थानविशिष्टापूर्वलक्षणावत्, “यदग्नये चं" इत्यत्र भट्टमते सायंकालविशिष्टापूर्वलक्षणादिवदित्याहुः । तच्चिन्त्यम् । नन्वेवमपि "प्रयाजे कृष्णलं जुहोति" इति विहि- तकृष्णलहोमस्य प्रयाजापूर्वसाधनप्रयुक्तत्वात् दार्शिकपयाजेऽपि कृष्णलापतिः। आधानानुवादस्य सन्निहितगामित्वात्सौर्यप्रयाजेध्वे- व तन्निवेशः, तर्हि ज्योतिष्टोमप्रकरणविहितानां ग्रहधर्माणां प्राकर- णिकग्रहेष्वेव निवेशः स्यान्नानारभ्यविहितयोरंश्चदाभ्ययोः । अथ तयोरपि तैत्तिरीयशाखायां प्रकरणे विनियोगान्नाप्रकरणिकत्वम् , तथाऽपि चयनप्रकरणे विहितानां अखण्डाकृष्णत्वादीनाम् इष्टका- धर्माणां प्रकरणगतास्वेव निवेशः स्यात् नानारभगविहितासु चित्रि- ण्यादिषु । अथैकापूर्वसाधनेषु सर्वेषूपदेशेनैव धर्मप्रवृत्तिः, तर्हि दा- शिकप्रयाजेष्वपि कृष्णलहोमापत्तिः, फलचपसे ऽप्युपदेशेन सोमच. मसस्तद्धर्मप्राप्तिश्च स्यात् । मैवम् । प्रयाजरूपेणेव तदपूर्वेणापि प्रकृती निर्ज्ञानप्रकारेण कृष्णलहोमशेषित्वं स्वरूपेणा भवितुमशक्नुवता सौः यापूर्वसाधनत्वोपहितेनैव तत्स्वीकरणात् । तावता च दार्शिकमयाः जापूर्वव्यावृत्तिसिद्धेः । नचैवमंविदाभ्यचित्रिण्यादिव्यावर्तकं ग्रहेष्ट- कालक्ष्यापूर्वे सम्भवति विशेषणम् । सत्यपि सोमफलचमसयोरेका- पूर्वप्रधुक्तत्व नैमित्तिकविधेर्नित्यविध्युत्तरप्रवृत्तिकत्वान्नित्यसोमवि- धिशेषत्वेन. पर्यवसितानां च धर्मविधीनां नैमित्तिकविधिशेष- त्वेन पुनापासयोगान समानविधानत्वम् । नचैवं सोमपूती- कयोरसमानविधानत्वापत्तिः । सोमशास्वस्थैव सकलसोमावय- वाभावे पूतीकादिप्रतिनिधिगतचिकलसोमावयवानुष्ठापकत्वेन पूतीकानां फलचमसवन्नैमित्तिकविध्यन्तरविधेयत्वाभावात् "यदि सोमं न विन्देत् पूतीकाजाभिषुणुयात्" इत्यस्य तु प्रतिनिधि निघसमानपरत्वात् । अवेघांताहीनामिति। अतद्गुणसंविज्ञान- v 1 '