पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाहालङ्कारसहितमीमांसान्यायमकाशे- त्पत्तिनिर्वाहादुत्पत्यपूर्व निष्प्रमाणकम् , तादर्थ्यमङ्गानां दुरापास्तम्। नैवम्।उत्पत्तिवाक्ये ऽवगताया एकैकयागगतीनरपेक्षकरणतायाउत्प. त्यपूर्वमन्तरेणानिर्वाहात् । उत्तराङ्गसहितयागजन्यत्वेनावगतस्य पर- मापूर्वस्योत्पत्यपूर्व विना यागादुत्पत्त्यसम्भवाच्च । असाधारणकार्य: कारित्वं विना ऽसाधारणेतिकर्तव्यतास्वीकारायोगाच्च । कुतः पुनः समुदायापूर्वसिद्धिः । “पूर्णमास्यां पूर्णमास्या यजेतामावास्यायाम- मावास्यया यजेत" इतिवचनयोस्तृतीयाभिहितस्य समुदायान्तरनि- रपेक्षयागत्रयगतकरणत्वस्य प्रतियोगिसापेक्षत्वात् । चतुहोतृपार्वणवै- मधादिजन्यानुग्रहस्य यागत्रयसमुदायगोचरस्य समुदायकार्य एवो. पयोगौचित्याच । पूर्णमास्यनुष्ठिताङ्गानां समुदायापूर्वनिष्पादनेनाप. वर्गे ऽमावास्यायां पुनरङ्गानुष्ठानोपपत्तेश्च । बहूनां यागानां विभिन्न समुदायभावापत्त्यैककार्यकारित्वं विभिन्नसमुदायकार्यद्वारैवोचितम्, बहूनां वर्णानां तत्तत्पदभावापन्नानां पदार्थज्ञानद्वारेण वाक्यार्थ- बोधजनकत्वदर्शनादिति भावः । उत्पत्यपूर्वमिति च नेह श- ब्दान्तरादिसहकृतेन विधिनाऽभिनवयागोत्पतिं कुर्वता तद्भाव- नाभाव्यत्वेन ज्ञापितमपूर्व विवक्षितम् , किन्तु अपूर्वलक्षणादशा यत्र यत्सन्निकृष्टमपूर्व तदेवेति बोध्यम् । तेन पयःपणादेमत्रावरु- णाद्यभ्यासापूर्वार्थत्वे ऽपि प्रोक्षण्युत्पचनादेः प्रोक्षणापूर्वार्थत्वे ऽपि न क्षतिः । नन्वेवं प्रोक्षणावघातादेवाहिनियमादृष्टार्थत्वमेव स्याद्। न । तस्य नियमजन्यत्वेन ब्रीह्य जन्यस्य व्रीहिपदेन लक्षणायोगात् । वीहिजन्यस्वे ऽपि अनुद्देश्यकार्यार्थत्वादुद्देश्य कार्यार्थत्वं युक्तमिति आग्नेयापूर्वलक्षणौचित्यात् । यत्र तूद्देश्य कार्यार्थत्वे श्रुतिविरोधः, वत्र भवतु धर्माणां नियमापूर्वार्थत्वम् । बृहद्रथन्तरसाध्यैक पृष्ठमते हि बृहद्रथन्तरयोर्व्यवस्थया विहितानां समुद्रध्याननिमीलनप्रभृतीनां धर्माणां नान्तरेण सामनियमादृष्टशेषत्वं श्रुतव्यवस्थोपपत्तिः । केचित्तु रथन्तरादिविशिष्टापूर्वमेवेह लक्ष्यते "त्रिः प्रथमा-