पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- . . अङ्गानामपूर्वप्रयुक्तत्वम् । माणामिति । नैवम् । विनष्टस्य स्थायिव्यापारणेव कालान्तरभाविफ- लारम्भकत्वात् । दृश्यते हि घृतपानादेर्धातुसाम्यव्यापारेण स्वा. स्थ्यजनकत्वम् । न च धंसेनैवान्यथासिद्धिः, असत्यपि तस्य वैनात्ये कारणवेजात्यादेव फलबै जात्योपपत्तिरिति शवाम् । ध्वंस- तत्मतियोगिनोरेकत्राजनकत्वनियमात् । 'धर्मः क्षरति कीर्तनाद्" इति शास्त्रानुपपत्तेश्च । नहि नष्टक्रियाया नाशस्य वा शक्यते कीर्तनना- यत्वं वक्तुम् । शक्यते त्वपूर्वस्य । एतेन अपूर्वस्थाने कृतयाग आ. मैवाभिषिच्यतापिति निरस्तम् । नच धर्मपदाभिधेयक्रियायाः की- निनाश्यत्वासम्भवेन धर्मपदे पूर्व लक्षणापत्तिः, तद्वरं जघन्ये सरतिधातौ प्रतिबन्धलक्षणामेवाश्रित्य कीर्तनस्य प्रतिबन्धकत्वाश्र पणमिति शाम् । प्रतिवन्धस्यापि व्यापारमन्तरेण कीर्तनेनानु- दयात् । ध्वंसस्य प्रतिबन्धकत्वे भावियागादपि फलानुदयापत्तेः । यस्य कीर्तनं तदीयफलपतिबन्धः शास्त्रार्थ इति चेत् । न । तदी. यफलामसिद्धेः । कीर्तनेन धर्मों निष्फलो भवतीति शास्त्रणो- तप्रतिबन्धनिर्वाहकापूर्वान्तरकल्पनागौरवपरिजिहीर्षया अर्थाद्ध- पूर्वनाशकत्वाश्रयणाच न धर्मपदे लक्षणापत्तिः । असति चापूर्वे पुण्यदानशास्त्रानुपपत्तिः । नहि विनष्टक्रियाया अनुत्पन्नफलस्य वा दानसम्भवः । धर्मापूर्वतुल्यन्यायत्वे धर्मापूर्वानङ्गीकारे च "प्रायश्चि- तैरपैत्येनः" इत्यादिशास्त्रानुपपत्तिः । पापफलपतिबन्धकत्वाश्रयणे चापैत्येतिपदलक्षणापत्तिः । तस्य नाशवाचित्वात् । कीर्तनस्य धर्म- फलप्रतिबन्धकत्वे निर्दिष्टदोषस्य चेह प्रसङ्गः,तथाऽपि देवतानुग्रह- निग्रहाभ्यामेव स्वगनरकादिसिद्धेन पूर्वकल्पनाचितेति चेत् । न । नखलोमादिदेवत्ये कणि तदसम्भवात् । सशरीरतदधिष्ठातृकल्प- नात् यष्टगतापूर्वकल्पनाया एवोचितत्वात् । ईश्वरीयानुग्रहादेव सर्व- विहितनिषिद्धव्यापारत्वमिति चेत् । न । प्रतिविध्यत्यन्तानुपस्थित- तासमवेतव्यापारकल्पनेऽतिगौरवात् । नन्वेवमपि परमापूर्वेणैव फलो. --