पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यजेतेत्यत्र प्रकृतिप्रत्ययार्थकथनम् । ___ इत्यादि,(१) तथापि तेन स्वकाले क्रियमाणानां नित्यादी- नामकरणजन्यदोषाभावफलकत्वाभ्युपगमादुक्तस्मृतिमन्त्रेभ्यश्चा- तिक्रान्तेपि काले विहिताकरणोत्पन्नदोषनाशायावश्यकर्त- व्यत्वाभ्युपगमात्सम्भवत्येव तन्मतेपि तेषामुक्तविधधर्मत्वम् । ___ अथ “यजेत स्वर्गकाम' इत्यत्र यागस्यैव भावनो- द्देश्यत्वान्न फलोद्देशेन तद्विधिसम्भवः । नच प्रत्ययवाच्यभा- वनायाः समानाभिधानश्रुत्यवगतविध्यन्वयविरोधान्न यागोदे- श्यत्वसम्भव इति शक्यम् । धातुप्रत्ययोभयश्रवणे प्रतीय- मानभावनाया धातुवाच्यत्वं परित्यज्य प्रत्ययवाच्यत्वे नियामकाऽभावात्, प्रत्युत यजेतेत्यस्य विवरणे यागे- न भावयेदित्यस्मिन् वाक्ये भावयतिना सहाख्यातोच्चारणात् पर्याययोश्च सहानुच्चार्यत्वनियमाद्धातुवाच्यत्वमेव वक्तुमुचितम्, तथाच समानाभिधानश्रुत्यवगतयागभाव्यकत्वानुरोधेन पद- (१) निषिद्धाचरणदोषनाशार्थत्वाभ्युपगमे त्वनाचरितनिषि- द्धस्य पुरुषस्य नित्यकर्मणामकर्तव्यत्वापत्तेर्नावश्यकत्वसिद्धिः प्राय- श्चित्तत्वेन चाविधानानोपात्तदुरितक्षयार्थत्वेऽग्निहोत्रादेः किञ्चि- प्रमाणमस्ति विस्तरेण चोपात्तदुरितक्षयार्थताऽग्निहोत्रादेस्तन्त्र- सारेऽस्माभिर्निरस्ता उपात्तदुरितक्षयार्थत्वोद्घोषस्तु विहिताऽकरण- जन्यमेव दुरितं विहितकालसमीपे प्राप्तत्वादाङपूर्वस्य ददा- तेर्गृह्मात्यर्थवाचित्वेन ग्रहणफलप्राप्तिलक्षणत्वोपपत्तेरुपातदुरितम- भिप्रेत्य व्याख्येयः अकरणे दोषप्रसक्तरिति हेत्वभिधानादप्ययमेव वार्तिककृतोऽभिप्रायो लक्ष्यते अनर्थपरिहारार्थत्वमात्रहेतुत्वं तु व्यवधानादयुक्तं “पूर्वी सन्ध्याञ्जपन् विप्रोनैशमेनो व्यपोहती" त्या- दिस्मृतिस्तु निशान्तविहितकर्माननुष्ठानजन्यमेनोनैशमित्येवं व्या- ख्येया “यद्राच्या पापमकार्ष मनसा वाचा हस्ताभ्यां पद्भयामु दरेणशिश्ने'त्यादि मन्त्रवर्णोऽपि मनःप्रभृतीनामन्यासक्तत्वाद्रा. ज्यन्तविहितकर्माननुष्ठानेन यत्पापमकार्षमित्येवं व्याख्येयः इत्युक्तं न्यायसुधायाम् ।