पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०२ भाहालङ्कारसहितमीमांसान्यायप्रकाशे- षोमीयकथंभावाकाङ्क्षायाः क्लुप्तोपकारैः प्राकृतधर्मेखो- पशान्तत्वात् । स हि सान्नाय्ययागप्रकृतिकः, उभयोः पशुप्रभवदव्यत्वसामान्यात् । तदुक्तं “सान्नाय्य वा तत्प्रभवत्वाद"इति (पू०मी०अ० ८ पा० २ सू० १३)। सान्नाय्यं दधिपयसी । तत्र पशुयागः पयोयागप्रकृ- तिकः साक्षात्पशुप्रभवत्वात् । अतश्चोदकप्राप्तैस्तद्धमैं- निराकासत्वात् न पशयागे धर्माणां प्रकरणं वि- नियोजकं किं तु स्थानमेव । तदेवं निरूपितः सं. क्षेपतः स्थानविनियोगः । तच्च समाख्यातः प्रबलम् । स्थानविनियोगे हि पदार्थयोर्देशसामान्यलक्षणः सम्बन्धः प्रत्यक्षः । सामाख्याविनियोगे तु सम्बन्धो न प्रत्यक्षः । पदा- र्थयोभिन्नदेशत्वात् । न च सा सम्बन्धवाचिका । यौगिकानां शब्दानां द्रव्यवाचकत्वेन सम्बन्धावाच. कत्वात् । तथा हि समाख्या सम्बन्धसामान्यवाचिका स्या- तु, तद्विशेषवाचिका वा ? । नाद्यः । तदुक्तौ प्रयो- रोधेन न्यायबाध एवोचित इत्याशयः । उभयोः, प्रकृतिविकृति- यागहविषोः। किमेकस्मिन्कर्मणि दधिपयसोविंध्यन्तद्वयातिदेशं ब्र. वीपि नेत्याह तत्रेति । द्रव्यवाचकत्वेनेति । विशेष्यत्वाभिमत- मत्र द्रव्यशब्दार्थः । एवमुदाहरिष्यमाणवार्तिकेऽपि स्वतो व्यवहा- रायोग्यमपि सामान्य विशेषाक्षेपेण तद्योग्यत्वात् प्रयोजनवद्भवे.