पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- थासङ्ख्यं प्रथमस्य प्रथम द्वितीयस्य द्वितीयमित्येवं यो विनियोगः स यथासङ्ख्यपाठात् । प्रथमपठित- मन्त्रस्य हि कैमर्थ्याकाङ्क्षायां प्रथमतो विहितं क- मैंव प्रथममुपतिष्ठते समानदेशत्वात । यानि तु वैकृतान्यङ्गानि प्राकृताङ्गाननुवादेन विहितानि स. न्देशापतितानि तेषां विकृत्यर्थत्वं सन्निधिपाठात । तेषां हि कैमर्थ्याकाङ्क्षायां फलवादिकृत्यपूर्वमेव भाज्या- खेन सम्बध्यते उपस्थितत्वात । अत एव न तेषु विश्वजिन्न्यायावतारः । स्वतन्त्रफलार्थत्वे विकृति सन्निधिपाठानर्थक्यापत्तेश्च । पशुधर्माणामग्नीषोमीया र्थत्वमनुष्ठानसादेश्यात । औपवसथ्ये हि अग्निषोमीया श्चित्करत्वम् । स्वप्रकाश्यदेवता यागिन्यक्रमपठिते यागान्तरेऽपि म. न्त्राणां क्रमं विना ताभ्यामङ्गत्वप्रसङ्गात्समाख्यातः पूर्वप्रवृत्तक मत्रशेन तु नितिसामान्यसम्बन्धोपजीवने भवति लिङ्गादुक्तावि नियोगसिद्धिः । नचैवं याज्यतिसमाख्याया अकिश्चित्करत्वम् । आग्नेयक्रमे पठितस्याग्नेयमन्त्रद्वगस्य लिङ्गादुक्तविधात्सागिधेनीत्वे प्रधानयाज्कात्वे च तया याज्यात्वानियमनाद् अन्यदेवत्ययागक्र- मे पठितानामाग्नेयमन्त्राणां तु समाख्याबाधेन लिङ्गक्रमाभ्यां सामिः धेनीकार्य एव विनियोग इति बोध्यम् । प्राकृतेति । तत्कार्ये । न विहितानीत्यर्थः । न्यायसुधाकृन्मते तु यथाश्रुतमेव साधु न सन्दंशेति । प्राकृतासम्बन्ध्यङ्गविध्योस्तादृशाङ्गप्रधानविध्यार्यर जापतितमित्यर्थः । ननु “आग्नेयमजमग्निष्टोम आलभेतेत्यौपत्रसथ्ये अति सबनीयोत्पत्तेः पाठ सादेश्यात्तदङ्गभूतधर्माः किमिति न स्य