पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्थानप्रमाणम् । तत्र क्रमो द्विधैवष्टो देशसामान्यलक्षणः । पाठानुष्ठानमादश्याहिनियोगस्य कारणम् ॥ इति। स्थानं क्रमश्चेत्यनान्तरम् । पाठसादेश्यमपि द्विविधम् । यथासङ्ख्यपाठः सन्निधिपाठश्चेति । तत्र एन्द्राममेकादशकपालं निर्वत” “वैश्वानरं दाद- शकपालं निवपेद" इत्येवं क्रमविहितेष्टिषु “इन्द्रामी रोचनादिवःइत्यादीनां याज्यानुवाक्यामन्त्राणां य. वनादीनां प्रकरणाद्राजव्याङ्गत्वमिति । तत्सिद्धं प्र- करणस्य स्थानादलीयस्त्वम् इति । देशसामान्यं स्थानम् । तच्च द्विविधम्-पा- ठमादेश्यमनुष्ठानसादेश्यं चेति । यथाहुः- समाख्याविरोधे तु पौरोडाशिकममाख्यातब्राह्मणाम्नातानां प्रयाजादीनां समाख्यामाप्तमपि केवलौपधयागात्वं दूरीकृत्य प्रकरणेन सानास्योपांशुयाजायन्वसिद्धिः। देशति । प्रधानविपरि- कृतिविशिष्टदेशत्तित्वामिति यावत् । तेन सामान्यशब्देन प्राथम्या- दिसादृश्यविवक्षायामभिप्रदेशत्वासाहः, अभेदविवक्षायां सदृशदे- शत्वासङ्ग्रह इति परास्तम् । सित्वं च पठितत्वानुष्ठेयत्वान्यतररू- पेण विविवक्षणीयमित्याशयेनाह तथेति । तत्रेति पञ्चम्यन्तस्य द्विवेत्यनेनान्वयः । नात्र विधेये लक्षणद्वैवीध्ये प्रति पञ्चमप्र. मेयमुश्यमिति घोतयितुं क्रमं विशिनष्टि विनियोगस्यकार- णमिति । आचार्यः क्रमलक्षणत्वेनोक्तस्य कथं भवता स्थान- लक्षणत्वं बोध्यते इत्यत आह स्थानमिति । नच याज्यानुवा- क्यासमाख्यासहितलिशादेवास्य विनियोगस्य सिद्धेः क्रमस्याकि.