पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९८ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे - स्ति । तस्मात् प्राकृतै_मैनॆराकाझ्यान्न विदेवना- दीनां प्रकरणं विनियोजकम्" इति चेत्- सत्यम् । अत एव साम्प्रदायिकैर्विदेवनादी- नां सन्दंशो दर्शितः । राजसूयत्वपुरस्कारेण ये धर्मा विधीयन्ते “राजसूयाय ह्येत उत्पुनातिइत्येवमाद यस्तन्मध्ये विदेवनादयः पठ्यन्ते । अतस्ते सर्वे राजसूयाङ्गं प्रयाजानुवादेन विधीयमानधर्ममध्ये प. ठितप्रयाजाङ्गाभिक्रमणवत् । तस्मायुक्तमुक्तं विदे- स्वीकृत्य विभिन्नभाव्यनिरूपिता विभिन्नाः कर गता उपनयनगत आक्षिपन्ती विभिन्नकरणतानिहाय च विभिभकर्यभावाकाक्षा- भियुज्यत इत्युक्तम् । नचैवं प्रकृते सामान्यविशपरूपावच्छिन्नकर- णताभेदसाधकस्तनिरूपकफलभेदो ऽवगम्यते, सामान्यापूर्वभेदः शास्त्रावगतफल करणतानिर्वाहकव्यापारकोटिनिक्षिप्तः परस्परसाप- क्षाश्रयश्च न करणताभेदं कल्पयितुमलम् । असच या एवोत्पत्ति- वेलायां प्रत्येकगामिन्यः करणतास्ता एवं संगृह्योच्यन्ते राजमू- येनेति, या एव तत्पयुक्ता विभिन्नाकासास्ता एन फलसम्बन्धो. तरं सकृदुल्लिख्यन्ते कथमिति । उक्तं चाहणे कचिदन्युद्गावप. च्छेदेनाहर्गणात्तिरिति सिद्धान्तसिद्धयै पष्ठ 'ईदृशे विषये साधनानां फले समुच्चयो न समुचितानां साधनत्वम्' इति । उतं चापूर्वा प्रयुक्तान्यपि सन्निपातितदितराण्यङ्गान्य कनैव कर्यभावेन फ्रान्त इति । अतो न राजसूयत्वेनाकालान्तरमवलम्ब्य त्रिदेवनादिविनियो- जकपकरणसमर्थनं सम्भवतीत्याशयः । विनियोजकप्रकरणो. नायक इति सन्दंश इत्यस्यादिः । निवृत्तगया ऽवगतोऽपि हि राजसूयकथंभावः पूर्वोत्तरवाचनिकाङ्गैरेचोबीयते । प्रकरण- 1