पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकरणस्य स्थानादितः प्राबल्यम् स्तथा व्यापारो न श्रूयते, नाप्यतिदेशेन तत्प्रा- प्तिः । यागीयानां धर्माणां तावन्नातिदेशो , याग- वन हामत्वन वैलक्षण्यात् । नापि होमीयानाम्, कस्य होमस्य धर्मः कस्मिन् हामे प्रवर्तत इति विशेषनिर्णये प्रमाणाभावात् । अतो धर्मप्राप्त्यभावादविहोमैरिष्टं भावयत्कथमित्युत्पन्नाऽप्याकाङ्क्षा स्वरूपनिष्पादननैव शाम्यति । एवं येष्वङ्गषु सन्देशाद्यभावस्तत्रोत्पन्नाऽप्या- काङ्क्षा तेनैव निवर्तत, न तु सर्वथा तदभावः । तस्मायुक्तमुक्तम्-'अभिकमण प्रयाजाङ्गम्'इति । तञ्चदमवान्तरप्रकरणं महाप्रकरणाद् बलीयः, सन्देशपतितानां धर्माणां कैमर्थ्याकाङ्क्षायां प्रधानापू- त्प्रियाजाद्यपूर्वस्य झटित्युपस्थितरिति । प्रकृतमनुसरामः । तत्सिद्धमुभयविधस्य प्रकरण- स्य विनियोजकत्वम् । तदिदं स्थानादिप्रमाणाद् बलवत् । यत्र हि स्थानादङ्गत्वं तत्रान्यतरस्य प्रकारान्तरेण निराका- क्षत्वम् । न च साकाक्षं निराकाङ्क्षण सम्बन्धु योग्यं विनाकाक्षात्थापनेन । अतश्चान्यतराकाङ्क्षया यावदुभयाकाङ्क्षारूपप्रकरणकल्पनदारा वाक्यादिकं क- दिना । विशेषति । अग्रिहोत्रयम्बकनारिष्टानां धर्मदचा- विशेपत्वादिति भावः । तेनैव, स्वरूपनिष्पादनेनैव । तदभावः, २५