पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९२ भाट्टाल हारमहिनमीमांसान्यायप्रकाश परप्रकरणस्थानामङ्गे श्रुत्यादिभित्रिभिः । ज्ञाते पुनश्च तख सन्दंशेन तदिष्यते ॥ इति । (तन्त्रवातिके ७५८)। न चाङ्गभावनायाः कथम्भावाकाङ्क्षाभावात कथं प्रयाजभावनाकथम्भावनाभिक्रमणं गृह्यते इति वा- च्यम् । भावनासाम्येन सर्वत्र कथम्भावाकाङ्क्षायाः सत्त्वात् । प्रयाजैरपूर्व कृत्वा यागोपकारं भावयदित्युक्ते यो नाम न जानाति प्रयाजैरपूर्व कर्तुं तस्यास्त्यव क- थम्भावाकाङ्क्षा-कथमेभिरपूर्व कर्त्तव्यमिति । सा च सन्देशपतितैर्वाचनिकैः स्मार्तश्राचमनादिभिः शाम्य- ति । तदभावेच स्वरूपनिष्पादनन दर्विहामन्यायेन निवर्तते । दर्विहोमेषु, हि स्वरुपनिष्पादनातिरिक्त- सोमयागसम्बन्धमिद्धिः । मुले वनयोः प्रकरणयारक्तस्थले एवा विनियोजकत्वाद्विनियोजकप्रस्ताव ऽननयोपेक्षणमिति बोध्यम् । सन्निधेस्तु स्थानत्वेन निरूपणीयतया नेह प्रकरणमोक्तिः । कचित्तद्वयवहारस्तु भाक्तः । नरवेत्यनन्तरमा ति योज्यम् । तद् अवान्तरप्रकरणम् । एत्रकारो भिन्नक्रमः अगएवेति । ततश्च सत्यपि सामिधेन्यसन्देशमध्यपाते ऽनङ्ग निविन्मन्त्रैवहितस्योपवीतस्य न सामिन्यात्वमिति मूचित भवति । अथ प्रकरणस्येतिकर्तव्यताकासात्मकत्वादिनिकर्त व्यताभूतप्रयाजादिभावनाया इतिकर्तव्यतान्तरसापेक्षत्वे वस्थितेतिकर्तव्यतालाभासम्भोनान्ततः कचिदितिकर्तव्यताशास्त्रे साकारतया ऽपामाण्यं स्पादिति वदन्तं मत्याह नचेत्या. ज्ञाप्य इ. प.