पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धर्मलक्षणघटकपदकृत्यम् । ११ त् । नच तद्विधौ करणेतिकर्तव्यतयोविहितत्वेपि फलांश- हितत्त्वानिषेधविषयत्वमिति वाच्यम् । वैरिमरणस्य हिंसा- विषयत्वात् । नचं तद्वैरिमरणं भावयेदिति-तद्भावनाया द्यत्वानिषेध्यत्वं, भावनाया अनुवाद्यत्वे तद्विशेषणैकत्वा- वक्षाप्रसङ्गात्-अतः कथमनर्थत्वं श्येनस्येति चेत् । णं मया कर्त्तव्यमिति सङ्कल्पस्य भावनाशरीरान्तर्गत. । रागतः प्राप्तत्वेन विध्यसंस्पृष्टस्य निषेध्यत्वादिति ।। यद्वा "योहि हिंसितुमिच्छेत्" इतिभाष्येण हिंसाफल- वगमाद्धिसापदस्य च प्राणवियोगानुकूलव्यापारवाचित्वा- रेमरणफलोपहितव्यापारः कश्चित् श्येनादिफलम् । अ- ' प्राणवियोगानुकूलदृष्टापायेनेव श्येनादिना तमनुष्ठाप. नेषेधातिक्रम इति सम्भवति श्येनादेरनर्थत्वम् । नचैवमस्या- पदवाच्यतापत्तिः अनिष्टानुवन्धित्वेपि स्वरूपेण नि- वाभावात् निषिद्धस्यैवाधर्मत्वात् । यदि तु स्वयमनिषिद्धेपि परम्परयाऽनिष्टानुबन्धिन्यधर्म- होके प्रयुज्यते भवतु तदा श्येनादेरधर्मत्वम् । यथाहुः-- (१)"अतः स्वतो न धर्मस्वं श्येनादे प्यधर्मता । १) श्येनादौ हि विधीयमाने फलत्वेनोद्दिश्यते हिंसा नतु विधीयते तावदेव च तस्याश्चोदनालक्षणत्वं तथा हिंसा श्ये- यतया 'लक्ष्यते । न चैतावता विधेयत्वम् नहि यद्विधिप्रमेयं यमितिविधेयलक्षणं, किन्तर्हि ? यत्राऽप्रवृत्तः पुरुषो विधि- प्रवर्तते तद्विधेयम् । नच फलस्य तदस्ति, विधितः प्रागेव रागतः प्रवृत्तरित्यविधेयत्वम् तया भावनाविधिरप्यर्थाद्विधे- तरनन्यतः प्राप्तात्फलांशाद्विनिवृत्तः साधनेतिकर्तव्यतांशयो- परतीति तयोरेव विधेयत्त्वं न फलस्येति । यत एवं पानर्थत्वमतस्तद्वारणाऽनर्थत्वात् श्येनस्य न धर्मत्वं ग्मत्वं स्वरूपेणानर्थत्त्वाभावात् फलस्यानर्थानुबन्धित्वा- द्वारेण श्येनोऽप्यधर्म इत्युपर्यत इत्याह अत इति । -