पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- येयागेन ब्रह्मवर्चसं भावयेदानेयवद्'इति । तथा च तयैवाकाङ्क्षोपशमान विकृतेः प्रकरणमस्ति । अन्य- - . क्रियन्ते इति । आग्नेयवदिति । एतेनान्येऽपि चोदनालिङ्गाति- देशा आख्याताः । ते यथा- आग्नावैष्णवमारुतप्रभृतिषु औषधद्रव्यकानेकदेवत्ययागेषु अग्नी- षोमीयन्द्राग्नयोर्धर्माः। तत्रापि तद्धिनपदाक्षरसंख्यासामान्य व्यव- स्थापकमिति बहवो याज्ञिकाः । सौम्यैन्द्रचर्वोस्तयोरेच धर्माः, देवतात्वाधिष्ठानसाम्यस्य तत्सं- ख्यासाम्यावलीयस्त्वात् इत्यपि केचित् । पश्वामिक्षयोः पयसः, साक्षात्पशुप्रभवत्वसाम्याद् , आमि- क्षायाः पयस्त्वात्, मधूदकयोराज्यस्य, वर्णसाम्यात, द्रवत्व स्यापि कथंचित्तुल्यत्वात् । नतु प्राजापत्यशतकृष्णले, चरु. शब्देन विशदत्वेन चौषधधर्मातिदेशस्यैव तत्रौचित्यात् । आ- ग्नेयेऽपि पयसि नाग्नेयस्य, शब्दद्वारककर्मसमवायिदेवतासा- मान्यात्स्वरूपकर्मसमवायिद्रव्यसामान्यपावल्यात् । भवति चाव- रकल्पायां तृतीयस्थानगतेऽपि वाहस्पत्ये, अन्याधीनप्रतिपत्ति- कस्थानसाम्यात् तद्विलक्षणदेवतादिसाम्यप्राबल्यात् । पशुयागेष्व. ग्रीषोमीयस्य पशोः, एकादशिनेषु सननीयस्य सौत्यत्वसाम्यात् , सौत्रामण्यादिपशुगणेषु तेषाम्, एकाहेषु द्वादशाहे च ज्योतिष्टो- मस्याव्यक्तत्वसाम्यात, साधस्क्रादिसंज्ञायोगिष्वकगणान्तर्वतिने काहेषु तु प्रथमस्य धर्मवत उत्तरेषु, गणेषु द्वादशाहान्तर्वर्तिदश- रात्रस्य गणत्वसाम्याव , अनन्यथासिद्धलिङ्गेभ्यश्च । तत्रापि यज- तिचोदनाचोदितत्वनिमित्ताहीनसंज्ञासाम्यादहीनात्मकतदन्तर्वति- बहादेराित्रादिष्वेकादशरावान्ते यथासम्भवम् अतिदेशः। नच ज- नकसप्तरात्रे"चत्वारि त्रिन्त्यहान्यग्निष्टोममुख्यानि"इति विहितेष्वहः-