पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७७ विकृतौ प्रकरणप्रमाणस्याविनियोजकत्वम् । पस्थापकाभावः । उपमितिलक्षणप्रमाणेन तेषामुप- स्थितत्वात् । सौर्यवाक्ये हि दृष्टे औषधद्रव्यत्वेन एक- देवत्यत्वेन च सादृश्येन आग्नेयवाक्यमुपमीयते गवय. दर्शनाद् गोरुपमानत्ववत् । तस्मिंश्चोपमिते तेन तदर्थो ज्ञायते । सा च त्र्यंशा भावना । तत्र सौर्यवाक्ये भावनाया भाव्यकरणयोः सत्त्वादितिकर्तव्याताका सायामुपकारपृष्ठभावेनामेयेतिकर्तव्यताऽतिदिश्यते, सौ. पाह्मणपदश्रवणादङ्गशास्त्राणामतिदेशो बोध्यने तत्र तत्कृतोपस्थिति- था, अत्र तु न सम्भवति तादृशोपस्थापकाभावाद् इति शङ्कितुरा. यः । तृतीयमतिदेशप्रकारमाह-उपमितीति। एकेति । "अमुमे- आदित्यं स्वेन भागधेयेनोपधावति "उदुत्यम्" "अग्नये" "ध्रियस्व" 'अग्निमर्धा" इतिवाक्यशेषमन्त्रवर्णवलेन वैकृतपाकृततद्धितयोस्तथा- वे तात्पर्यादित्याश्रयः । भाब्यति । यद्यपि करणत्वाभिमतो जिन श्रुतः देवतासम्बन्धोत्था च यज्पाकासा ऽतिदेशमाप्तयजिनैत्र नेवर्ततामिति शङ्कोदेति, तथाऽपि युगपदुपस्थितयोविभिन्नान्वयास- भवादितिकर्तव्यतातिदेशस्य न करणविषयत्वम् । अतिदेशे वा- ‘यान्तरकल्पनाच लाघवेन यजेरध्याहारो निर्वपतिना तदर्थल णा वाऽङ्गीकर्नु मुचिता इत्याशयेनेदम्। एतेनाश्रुतफल के विश्वजि- पादा फलातिदेशोऽपि निरस्तः। एकशब्दोपस्थितयोधियोद्देश्य वानुपपत्तेश्च । नचैवमपि चोदकप्राप्तार्थवादेनैव फललाभात्कल्प- गानुपपत्तिः । स्तुत्याख्यपाकृतकार्यपृष्ठभावेन वा तदतिदेशाद् अ- कृनफलप्रकाशनार्थत्वासम्भवः । उपकारोति । उक्तं ह्येनदशमा- रे आकासायोग्यतासंनिधिवशात्माकृतोपकारा एव विकृत्या स्त्री-