पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वाक्य बलीयस्त्वम् । प्रकरणस्थस्तु विशेषविधिरित्यास्तां तावत् । प्रकृतमनुसरामः । तत्सिद्धं वाक्यादङ्गत्वम् । तदिदं वाक्यं प्रकरणाबलीयः । प्रकरणं हि न साक्षाद्विनियोजकम, तद्ध्याकाङ्क्षारूपम् । न चाकाङ्क्षा स्वयं प्रमाणं किन्तु साकाझं वाक्यं दृष्ट्वा भवत्ये - तादृशी मतिः-नूनमिदं वाक्यं केन चिद्राक्येनै- त्वश्रवणं तुल्यं तथाऽप्यपूर्वसाधनलक्षणोत्तरपेष विभाग इति बो- ध्यम् । यद्यपि विधिवाक्यस्य निनियोजकतां निरूप्य तत्कृतप्रकरण. बाघोदाहरणं"दीर्घसोमेन संतृद्यद्धृत्य" "नप्रथमयज्ञे प्रवृज्यात्" "पू. षा प्रपिष्ठभाग"इत्यादि वक्तुमुचितम् । आद्यवाक्यं हि न प्रकरगिनि ज्योतिष्टोमे ऽभिषवफलकगोः सन्तईनं विधत्ते इष्ट्यादिनिरूपित- दैर्ग्यवतो ऽपि सोमान्तरनिरूपितदैर्यशून्यस्य तस्य तद्वदभिधा- यिदीर्घसोमपदेनानभिधानात् । नच दीर्घस्य यजमानस्य सोम इत्य- थे ऽयं समासः । निषादस्थपतिन्यायेन कर्मधारयस्थैव युक्तत्वात् । धृत्या इत्यर्थवादानुपपत्तेश्च । तस्मादुक्थ्यादिसंस्थास्वर्गणेषु च त. द्विधानम् । न च प्रकृतिवदुक्थ्यादिषु त्रिपर्वदशमुष्टिपरिमितसोम- ग्रहणादीर्घसोमत्वमिति शाम् । प्रदानविवृद्धिप्राकृतपरिमाणोभया- नुरोधेन दीर्घपर्वण एव ग्रहणाश्रयणात् । नच प्रकरणिसंस्थास्वे. व निवेशसम्भवान्नाहर्गणेषु सन्तर्दनविधिः, तासां प्रकरणासम्भवात् । यद्यपि “पशुकाम उक्थ्यं गृहीयाद्"इत्यादिवचःमूक्थ्पादिसंज्ञा- भिहितास्तत्तत्स्तोत्रसम्बन्धोपरमात्मिकाः संस्थाः फलेभ्यो वि. विहिताः, संस्थाभिधायित्वं च तासान्ततसंस्थे क्रतावुक्थ्यो ऽय- मिति प्रयोगाद् , तत्संस्थे तत्स्तोत्रतधागाभ्यासवत्यपि षोडशिसं- स्थे तथाऽप्रयोगात्, तथाऽपि क्रत्वाश्रितानां तासां फलसाधन- .