पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वाक्यप्रमाणम् । समभिव्याहारो वाक्यम् । समभिव्याहारा नाम पत्वादिवाचकद्वितीयाद्यभावे वस्तुतः शेषशेषि- सहोच्चारणम् । यथा- “यस्य पर्णमयी जुहूर्भवति न स पापं श्लोक ति" इति । अत्र हि न द्वितीयादिविभक्तिः श्रूयते, केवलं पर्ण- तुह्वोः समभिव्याहारमात्रम् । तस्मादेव च पर्णताया गत्वम् । न चानर्थक्यम् , जुहूशब्दनापूर्वलक्षणात् । यं वाक्यार्थः-पर्णतया अवत्तहविर्धारणद्वारा य- र्वसाधनं तद्भावयेद् इति । एवं च पर्णतया यदि रौद्रीष्टियाज्यानुवाक्यातः पूर्वपठितानां मनोचा क्रमा- सोमारोद्यङ्गत्वानां समाख्यामाप्तं याउपात्वादि लैङ्गिकन धेनीत्वेन बाध्यते । आग्नेय्यो हि ताः शक्नुवन्ति सामिधेनी- कर्तुम् । अपेक्षन्ते च विवृद्धसामिधेनीकाभिरिष्टिभिस्तत्कारित- न मामिन्युत्तरभाव्याज्यभागे निवेशोऽपि शक्काः । नच निवेशे ऽपि समाख्योपपत्तिः । तस्याः काम्यपदाभिधेय. नसम्बन्धबोधकत्वादित्यास्तां तावत् । साध्यत्वादीति । कृत्यर्थनिरूपितशेषित्वबोधिकानां विभक्तीनां शेषिपदोत्तरत्वेन कृित्यर्थगतशेषत्ववाधिकानां च शेषपदोत्तरत्वेनाभावे सतीत्यर्थः। प्रयाजशेषाभिधारणसक्त्वादिविनियोजकवाक्यसङ्ग्रहः । शेषे. । तद्वाचिनोः शब्दयोरेकान्वयवोधोपयोगिसनिधिविशेषेणो- णमित्यर्थः । तेन न प्रकरणविषयेऽतिप्रसङ्गः । न चैवं देवस्यत्वा-