पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लिङ्गेनाङ्गत्वम् । १५३ श्रुत्या गार्हपत्योपस्थानाङ्गत्वं क्रियत इति ऐन्द्री गार्ह- पत्योपस्थानाङ्गम् । सामर्थ्य लिङ्गम् । यदाहुः- विंशतिमनुब्रूयाद्" इति विहितानुवचनस्य प्राकरणिकं दर्शाङ्गत्वं प्रतिष्ठाकामस्येति षष्ठीश्रुतिबोधितेन प्रतिष्ठार्थत्वेन । नच प्रकृत- नित्यानुवचनाश्रितसंख्याया एवह फले विधानं तस्याश्चाक्रियारू- पाया न प्रकरणविनियोज्यत्वप्रसक्तिरिति शक्यम् । सामिधेनीवद. | मिप्रकाशनार्थ : "देवेद्धः" इत्यादिनिविन्मन्यवधानेन विच्छिन्न- प्रकरणस्य नित्यानुवचनस्याश्रयत्वायोगेन तत्प्रकृतिकानुवचनान्तर- विधेराश्रयणात । “युव हि स्थः स्वपती" इति द्वयोर्यजमानयोः प्र. तिपदं कुर्याद"इत्यत्र श्रुतिप्रतिपन्नकुलायाद्यङ्गत्वेन प्रकरणप्राप्त ज्योतिष्टोमाङ्गत्वं बाध्यते । एकः प्रतिवसन्तं यथाशक्ति ज्योतिष्टो. में कुर्यादिति यजमानकत्वव्यतिरिक्ताङ्गेष्वेव यथाशक्त्युपबन्धेन नित्यप्रयोगेऽपि तहित्वाभावात् । द्वादशाहीनस्पत्यत्र तु यद्यपि क्रियाङ्गसंख्यामा ज्योतिष्टोमप्रकरणग्राह्यत्वं प्रसक्तं मध्योदात्तत्वेन खप्रत्ययान्तादहर्गणे रूढादहीनपदादुत्तर या षष्ठीश्रुत्या वाध्यत इति शक्यते वक्तुम, तथाऽपि शाखान्तरीयद्वादशाहप्रकरणस्थवि- धिमाताानुवादेन "तिस्रः सान्हस्योपसदः"इत्येतत्स्तुतिरेवेति मते नासीव श्रुत्या प्रकरणवाघोदाहरणत्वं युक्तम् । दर्भमयीत्वादिविशि- टरशनायाः क्रमेणानीषोमीयाङ्गत्वं प्राप्नुवत्या दीक्षाकालोत्पन्नत्वेन पशुत्रयसाधारणयूपार्थत्वं बोधयन्त्या श्रुया बाध्यते "रशनया यूपं परिव्ययति"इति । यथाहुः- २०