पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रुतेलिङ्गादिभ्यः प्रावल्यम् । १५१ लमतिविस्तरेण । प्रकृतमनुसरामः-तसिद्धस्त्रिविधःश्रुतिविनियोगः। सेयं श्रुतिर्लिङ्गादिभ्यः प्रबलं प्रमाणम् । लिङ्गादिषु हि न प्रत्यक्षो विनियोजकः शब्दोऽस्ति, किं तु कल्प्यः । यावच्च तैर्विनियोजकः शब्दः कल्प्यते तावत्प्रत्यक्ष- यप्रकाशनानुपपत्तेः । नच तव तद्वोनव यूपार्थवसिद्धिः, न्यायविरु- दमन्त्रलिङ्गस्याकिञ्चित्करत्वात् । किञ्चोपांशुपाजस्प वाक्यान्तरेण | यागान्तरसाधारणेन सिध्यतः फल संबन्धात् “अन्तरा यजति"इति. | स्वपदोपस्थित कर्तृसम्बन्धः शीघ्रं भवति इति समिदादेस्तत्कथ. त्वमेव स्यात् । अवगतं च यजमान आज्यमवेक्षते इति कर्तुः प्रयोजनवचम् । आग्नेयादिवाक्येषु तु संस्कारार्हकत्रभिधाय्याख्या- ताभावात्तेषां प्रधानवाक्येन फलसम्बन्धः। भवत्वमिति चेत्स- मिदादिवदुपांशुयाजस्य वैश्वदेवपण्यतिदेशे सति त्रिंशदा. हुतिश्रुत्यनुपपत्तेः, हृदयमुपांशुयाज इति प्रधानपायपाठानुपपत्ते- श्व । किञ्च स्तोत्र शस्त्रादीनामपि यजमानसंस्कारकत्वे यजमानेन कर्तव्यताऽऽपद्येत तत्रौद्गात्रसमाख्यावाधः स्यात् । सत्रे च प्रतियज- मानं शस्त्रावृत्तौ नायर्योः प्रतिगरावसर इति तद्वाधः स्यात् । न च सिद्धान्ते ऽपि कर्तुर्लक्षणयाऽऽक्षेपेण चोपस्थित्यवश्यम्भावात् प्रयाजादेः सन्निपातित्वप्रसक्योक्तदोषतादवस्थ्यमिति शंकास्पदम् । अङ्गभावनानां प्रधानकव नैराकाट्यसम्भवेन प्रधानकर्तृ- संख्याया एव चाङ्गवाक्येष्वनुवाद्यतेन तब कर्तुराक्षेपलक्षणयोर- नभ्युपममादित्येवं सुधीभिरूह्यमित्याशयेनाह इत्यलमिति । शब्दकल्पनं लिङ्गादेविनियोजकत्वमास्त्विति शङ्कते किंस्विति । चोदनैव धर्फे प्रमाणमिति अवधारणाल्लिङ्गेन त- कल्पनमावश्यक प्रयोगविधिनाऽङ्गान्तरवन्मन्त्रमनुष्टापयितुं प्रवृत्ते.