पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

... प्रथमसूत्रार्थकथनम् । "उक्थानि गृह्णाति" इत्यादिवाक्यार्थनिर्णयस्य च "आग्नेयं चतुर्दाकरोति" "अवयुप्रतिमस्थातारौ प्रणयतः" "तं पराञ्च- मुक्थानि गृह्णाति" इत्यादिशाखान्तरीयवाक्यविचाराधीनत्वा- देकशाखाध्ययनेनापि शाखान्तरविचारोऽवश्यमनुष्ठाप्यते ऽत: सम्भवति हेतुत्वमिति ? तर्हि श्रौतानामिव स्मार्ताचारप्रा- ताशानामप्यनुष्ठापनं कुर्वतां प्रयोगविधीनामर्थनिर्णयाय तेन स्मृत्यादिविचारोऽप्यनुष्ठाप्यत इति सम्भवति तस्यापि प्रति- ज्ञाविषयत्वमित्याशयः । सूत्रं तु-विश्वजिन्यायेन स्वर्गफ- लकोऽध्ययनविधिर्न विचारमाक्षिपतीति बाधकामाचे "अधी. त्य स्नायात्" इति स्मृतिवशादध्ययनानन्तरं समावर्तनं कार्य- मिति शङ्कायां प्रवृत्तमित्थं व्याख्येयम्-यतो दृष्टार्थावबोधफ- लकत्वे सम्भवति स्वर्गकल्पनाऽनुचिता स्मृतिश्चानन्तर्यात्म- कक्रमविधित्वाभ्युपगमे विरुध्यमानाऽप्यध्ययने स्नानपूर्वका- लतामात्रविधित्वेन भवत्युपपन्ना "वेदमनूच्याचार्योऽन्तेवासिन- मनुशास्ति' इत्यादिना "तथा तेषु वर्तेया" इत्यन्तेन(१) ग्रन्थेन तैत्तिरीयैर्वेदाध्ययनान्ते वेदार्थोपदेशकर्तव्यतोपदेशाचैवमेव व्या- ख्यातुमुचिता, अतोऽध्ययनानन्तरं धर्मजिज्ञासैवोचिता न स्नानमिति । अध्ययनविध्यर्थं त्ववसरे वक्ष्यामः। अथ धर्मो न शास्त्रे विचारितः प्रत्यध्यायं प्रमाणभेदशेषादीनां अर्थान्तराणां निरूपणात् “न कलज्ज भक्षयेत्" इत्यादिवाक्यार्थाऽधर्मस्य षष्ठे निरूपणाचेत्यत आह । द्वादशस्विति । धर्मसम्बन्धिनामेव प्रमा- णादीनां निरूपणीयत्वादधर्मस्य धर्मप्रतिस्पर्द्धितया निरूपणी- यत्वाच्छास्त्रविषयत्वं धर्मस्यैवेति भावः । ननु धर्मपदमपूर्वाभिः धायीति काणादप्रसिद्धिः, नच प्रत्यधिकरणमपूर्व चिन्त्यत (१) तैत्तिरीयोपनिषदिप्रथमवल्लयाम् इति शेषः ।