पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२२ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- येषामपि इष्टसाधनत्वंलिङयस्तेषामपि तृतीयान्तानां कर्मनामधेयानामन्वयोऽनपपन्न एव । न हि सम्भवति 'याग इष्टसाधनमद्भिदा इति । तृतीयोपात्तस्य कारकस्य लिङ्गसख्यान्वयायोग्यस्य क्रिययैवान्वयात् । ननु तवापि “अग्निहोत्रं जुहोति इत्यादिषुकर्मोत्य- त्तिविधिषु द्वितीयान्तानां कर्मनामधेयानामन्वयाऽनुपप- नः । न हि सम्भवति होमेन भावयदग्निहोत्रम्' इति । एचति । विधीयमानधात्वर्थस्य करणत्वान्वयस्वीकारादित्यर्थः प्रसङ्गाल्लिङर्थेष्टसाधनतापकारकं धात्वर्थविशष्यफ बोधं वदतां 4- तमपाकरोति येषामिति । नत्रभेदार्था तृतीयामङ्गीकृत्य 'उभिद- भिन्नो याग इष्टसाधनम् इत्यर्थ मः, काऽनुपपत्तिरत आह इद्धि देति । तृतीयति । न तावत्करणत्वे गम्भावनादाविवाभंदे तृती- या व्याकरणे स्पर्यते कर्माङ्गत्वेन मन्त्राणामित्र वेदाङ्गत्वेन ब्या- करणस्मरणाच्च तदनुसार्यर्थे वैदिकशब्दम्य सम्भवति न तद- ननुसार्यर्थस्वीकरणमुचितम् । ततश्चोद्भिन्छन्दस्य द्रव्ये इव यागेड- पि व्युत्पत्तेः कल्प्यत्वाविशेषाद्विभक्ता प्रसिद्धार्थानुसरणायोनि- च्छब्दो द्रव्यपर एव स्वीक्रियताम्, तथा च भवतां क्रियात्वाभिमते धात्वर्थे तृतीयार्थस्य विनव गत्वयंलक्षणयाऽन्वयोपपत्त!निच्छ- ब्दस्य नामत्वं स्यात्, नतरां भवभिमतवाक्यार्थ इति भावः । अन्वयादिति । अन्वयसम्भवादित्यर्थः । ननु न धातूहिकछन्द- योर्भवन्मतेऽपि समान विभक्त्यन्तत्वादेकार्थत्वं विभक्त्यभाषात, नापि साधन तात्मकैकार्थान्वयितयाऽनुमयाऽप्येकार्थत्वं वक्तुं शक्यम् । वैयधिकरण्यादिति चेन्न । वैयाधिकरण्यात सामानाधिकरण्यान्क्यस्य युक्तत्वानामत्वसिद्धिरिति शङ्का निराकर्तु लिङ्गति कारकविशेषणम् । ,