पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे--- सत्या प्रकृतकर्मविपरिवृत्ती मापकशास्त्रान्तरालोचनसापेक्षत्व रपेक्षत्वाभ्यां गुणविधानधात्वर्थविधामयोर्धास्वविधाने धिः प्रवर्तते तथा धार्थगोचरयोरपि विनियोगोल्पयोस्ताभ मेव हेतुभ्यामुत्पनी स्वारस्येन प्रवर्तमानो विधिर्न शक्यते भे दासीनत्वेन वक्तुम् । इदमेव हि विधेर्भेदकत्वं यदुत्पत्तिपरत्वमन्यत्र शारखान्तर तत्र अध्येतभेदात्सम्भवत्येकस्यापि कर्मणः शाखाभेदेन द्विस त्तिः। नचागृहीततात्पर्यकनामपारतलगं विधौ शक्यं वक्तुम् । ना धात्वर्थोपस्थितिवश्च धात्वर्थेन भावनोपस्थितिसम्भवान म नाभेदकत्वमपि प्रकरणान्तरस्य स्यात् । समस्तं च नामातिदेया रूपणमसति धात्वर्थभेदे ऽनर्थकतामापद्यमानं न कुशकाशावल नेन शक्पं सफलीकर्तुम् । तत्सिदं वृहस्पतिसवधर्मककर्मान्तरं जपेयात्वेन विधीयत इति । नन्वेचं “यस्योभाषग्नी अनुगतौ अभिनिम्रोचेदभ्युदिय पुनराधेयमेव तस्य प्रायश्चित्तिः" इत्यत्र प्रकरणान्तरादाधानान्तर विधेयं स्यात्, तस्य च सहिताग्निजनकत्वानषगमान नैमिरि स्वभावानुरोधेन निमित्तगतोभयत्वविवक्षा षष्ठोक्ता सिख्येदिति न , न, अभ्यासार्थेन पुनःशब्देनानुष्ठिताधानस्यैवानुष्ठानप्रतीते यद्यपि तस्य . पुनः प्रायश्चिसिराधेयमेवेति पुनःशम्दार तस्य नाभ्यासार्थत्वं प्रतीयते, तथाऽप्येवकारस्यैवाभ्यासार्थस्वा नैव कर्मान्तरत्वधीप्रतिबन्धः । रश्यते हि तस्याभ्यासार्थत्वं । सा भुक्त्वा पयसैव भुक्त' इत्यादौ । अथ “सर्वेभ्यः कामेभ्यो दर्शपूर्णमासौ"इत्यत्र कथं न क न्तरम् ? विधिकल्पनामागू अगृहीततात्पर्यण नाम्ना कतापा विपरिवृतेः प्रकरणान्तराविघटकत्वादिति चेत् । भास्ता तस्या विषकत्वम् , तथाऽपि तस्माभिधावानातस्थ "सर्वेभ्यः काये