पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- 5 अत्र घूमः-विधिस्तापछुत्या संनिकृष्ट कमैंव विषयीकु. वस्तेनैव शब्देन कर्मणोपसारयितुं शक्यते, यो विधेः पार पूर्व कर्मविपरित्तो गृहीततात्पर्य को भवति, ननामिहोत्रादिशब्द स्तथा, किं वर्हि प्रायणीयादिवद् विधित्सितकर्मान्तरेऽपि लब्ध प्रवृत्तिनिमिसको ऽयं नामत्वेन प्रयुक्तो भवेत्, उन "तेषु अग्निहोत्र- मधिश्रयेत्"इतिबद् द्रव्यपरो भवेत्, उत पाणाग्निहोत्रतूष्णीमग्नि- होत्रादाविव स्तुत्यर्थं प्रयुक्तो भवेत् , उत 'अपी पिष्टपिण्डाः सिंहाः क्रियन्ताम्'इतिवदनिदेशार्थो भवेदित्यनेकोपप्लवमानता. त्पर्य कमग्निहोत्रादिपदं कथं स्वजन्यस्मृतिमायवशेन विधिता. त्पर्यमन्यथाकत्तुं शक्नुयात् । शक्नोति तु विधिरुक्तविधया कर्म विषयीकुर्वन्नाकालयाऽग्निहोत्रपदतात्पर्य व्यवस्थापयितुम् । आज्य- भागवाक्ये ऽपि न नामवशन प्रकृतकर्मग्रहणं घूमः, किन्तु सर्वत्राविहितेतिकर्तव्यताकेपु उपमितिलक्षितपापणनतिकर्तव्यता. इति ताबदष्टमाये ऽभिहितम् । गृहमंधीयो ऽपि निर्वप. त्यादिसामान्येन दर्शमुपमापयति । सच स्वविध्यन्तं लक्षयति । लक्षिते च तस्मिन् विपरिवर्तमानावाज्यभागावादाय गृहमेधी- याङ्गत्वेन विनियुञ्जानं प्रत्यक्षं वचो ऽतिदशाख्यपापणकल्पना प्रतिषन्नातीति । यत्र न यदनमाम्नातं कचित क्लुप्तोपकारकमपि नोपमि- तिलक्षितविध्यन्तान्तर्गतत्वेन विपरिवर्तमान नेतुं शक्यम् , नेव तत्र तद्विधिनिमित्तमपूर्वत्वमाश्रीयते प्रकरणान्तरन्यायेन कर्मा न्तरविधिरेव तु तत्राकरे व्यवहायते । यथा वरुणप्रघासेषु-"अ. वभृथमभ्यवयन्ति" इत्यंत्र, यस्मिनिह सौमिक विध्यन्तेऽवभृयो ऽन्तर्गतस्तस्योपमितिलक्षणेन न वरुणप्रघासचोदनायां विप. रित्तिः शक्या वक्तुम् । परमते तु नाम्ना ऽऽज्यभागवदवथविष- रिहत्तेस्तुल्यत्वादैष्टिकसौमिकविध्यन्तान्तर्गतत्वेनामयोः फ्लप्तोप-