पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/११९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११० भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- कल्प्यमानं देवतात्वं समानाधिकरणप्रकृतिद्वयोक्ताभिन्नार्थान्वया नुरोधेनाभिन्नमेव कल्प्यत इति न तद्भेदनिमित्तो दोषः। "स्वाष्ट्र पा- नीचतम्" इत्यत्र तु तद्धिताभ्यां श्रुत्यैव देवतात्वाभिधानान ताब देवतात्वस्य कल्प्यत्वं येन लाघवादभिन्नं कल्प्येत । नच प्रकृत्य- भेदप्रतीत्यनुरोधादभिन्नदेवताकारकाभिधायित्वं तद्धित योरिति शयम् । प्रातिपदिकजन्यप्रतीतिगतमुख्यविशेष्यतामाजोरेवाभेदा- न्वययोग्यत्वेनातादृशयोस्त्वष्ट्रपत्नीवतोरभेदापतीतेः । न हि भवति देवदत्तीयं ब्राह्मणगृहमित्यत्र' देवदत्त ब्राह्मणयोरभेदान्वयबोधः । भवति तु तत्र गृहयोः । प्रकृते च हविषोस्ताशयोस्तद्वोधः । यथा चासति शास्त्रान्तरीयकर्मभदप्रत्यये स्ववाक्यश्रुतं कर्म विषयीकु- विधिः शाखान्तराद्भिनत्ति पवमालभतेति विशिष्टविधि- राद्विशेषणेषु व्याप्रियमाणो ऽप्रतीयमानाभेदे च देवताकार के प्रत्येक विषयीकुर्वस्तयोर्भेदमाक्षिपतीति ध्येयम् । यस्तु तण्डुलवाक्ये यागेभ्यो द्रव्यदेवतापनयावधिमङ्गीकृत्यो. त्तरवाक्येषु विशिष्टभावनाविधि स्वीकृत्योसरवाक्येषु तद्विशेष- विधिरिति पक्षः सः, तत्रैवोक्तो यश्च सण्डलवाक्ये मनुः पुत्रेभ्यो दायं व्यभजदितिवदमकृतदेवताभ्यः प्रकृतहविषां विभागविधिरिति, तदुभयमपि प्रौढिमात्रम् । पूर्वोक्तदोषानतिलङ्घनात् । 'नंच चित्रेषु तण्डुलेष्विव प्रकृतश्रपणविधितो मध्यमादिषु श्रपणा. प्राप्तिः, तत्रत्यतण्डुलश्रपणस्य तण्डुलावस्थं हविरिति ज्ञापननवार्थ- वादत्वात् । मध्यमादिश्रपणानां स्वपरित्यक्तपागवगतयागसम्बन्धा. नि हवींप्युद्दिश्य देवतास्तरसम्बन्धविधिपरत्वात् यागीयहविष्पक. तिभावमनुभवन्तश्च तण्डुलाः पूर्वदेवतासम्बन्धिन आसमिति तथै- वापकतदेवताभिः सम्बन्धन्तो अनुमन्यन्त एव माग्विहितश्रपणम् । एव "सह अपयति" इत्पत्रौषधश्रपणास्बेन सम्पतिप- प्रदेवताकहविःसाहित्य विधीयत पर धोऽपि साहित्यसिस्चर्य -