पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०४ भाट्टालङ्कारसहितमीमांसान्यायप्रकाश- स्तुण्डलपरामर्शासम्भवापत्तेश्च । “बर्हिषि हवींषि"इत्यत्रेवाङ्गहविषाण मपि ग्रहणे सति तेषामपि देवतापनयापत्तेश्च । नच तेषां देवता न्वरविध्यभावान्न पूर्वदेवतापनय इति शङ्काम् । उपांशुयाजाज्यवद् अपनयमावस्यैव वक्तुं शक्यत्वात् । कश्च विभजेदित्यस्यार्थों भवतोऽभिमतः। न तावन्मल्लयोरिव द्रव्य- देवतयोविभागः सम्भवति । अथ 'ताभ्यो न दद्याद्' इत्यर्थो विवक्ष्य- ते ततः शास्त्रमाप्तनिषेधे विकल्पः स्याद् । व्यर्थश्वैष विधिः यनैमित्ति- कदेवतासम्बन्धवशादेव पूर्वदेवतापनयसिद्धः। नापच्छेदवति प्रयोगे नैमित्तिकसर्वस्वदानादिशास्त्रव्यतिरेकेण द्वादशशतनिषेधो ऽभ्यर्थ्य- ते । “त्वाष्ट्रं पानीवतम्" इत्यत्र तद्धितभेदेनेव चतुर्थीभेदेन देवता- कारकभेदप्रतीतेश्चावर्जनीयस्तदुभयविधिनिमित्तो वाक्पभेदः । “स- ह श्रेषयति" इत्यत्र च सत्यपि साहित्यविशिष्टपणविधाने मध्य- मेषु नानेन श्रपणप्राप्तिः द्रव्यान्तरसाहित्यासम्भवात् । भवति हि श्मश्रुसाहित्याभावेन केशवपनाप्राप्तिः पल्याम् । न च नित्यप्रयो. गगतश्रपणविधिना श्रपणमाप्तिः । चित्रेष्टाविध देवतासम्बन्धितया निर्दिश्यमानतण्डुलेषु तेन श्रपणाप्राप्तेः । अतश्चाष्टाकपालस्य पयः- श्रपणानुवादेन तत्साहित्यविशिष्टं क्षोदिष्ठश्रपणं विधेयमिति वैः रूप्यापत्तिः । सत्यपि श्रपणविधौ चरुपदप्रवृत्तिनिमित्तपाकविशे- पामाप्तिः। स्थविष्ठदनोरुद्देशेन देवताविधाने चोदेश्यानेकत्वानिमित्तो ज्य हविर्मात्रपरकत्वकल्पने उक्ताधिकरणविरोध इति भावः । (१) अभ्युदयेष्टौ पुरोडाशसान्नाय्ययोः प्राकृतदेवतापनये देवता. स्तरसम्बन्धश्रवणबदुपांशुवाजाज्यद्रव्ये देवतान्तरसंयोगावचनाम्न प्रकृतदेवताफ्नयनं तत्रेति पूर्वपक्षे तण्डुलग्रहणेन प्राकृतहविर्मात्रल- सुपात्तस्य प्राकृतदेवतापनयविधानादाज्यस्याप्यस्त्येवापनयः । तच्चाज्यं सन्तदेवताभ्योऽपनीत देवतान्तरेण संयोगस्य श्रुत्याऽबोधनादसं- हीण भवति इति उत्तम् । पू० मी अ०६पा०५-अधि।) पाजे यथा देवतापनयनमाभयते एवं प्रकृतेऽपीति भाव