पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

~ भाहालङ्कारसहितमीमांसान्यायप्रकाशे वनाभेदं बोधयति । यथा “भडंप ज्यानिः" इत्यत्र पूर्वक्यो । तिष्टोमाद् ज्योतिःसंज्ञया कर्मान्तरससिद्धिः । नच दर्शामाधान स्याशब्दयोरन्वारम्भणीयावाक्यशपर्णव ज्योतियोनिमामशब्दयो। केनचित्पर्यायत्वं ज्ञायते, नापि "वसन्ले वसन्त गोतिपा"इस्पत्र ज्योतिटोमप्रकरणपठित वचमि सत इवाप्रत्यस्यापि ज्योतिः शब्दस्य ज्योतिष्टोमनापैकदेशत्वम् । अधिकारार्थनाथशब्देन ज्यो. तिष्टोमाधिकारनिवृत्तेः । तदधिकारानुटती हि नामकदेशे नाम- ग्रहणम्' इति वक्तुं तत्रैव युक्तं नान्यत्र । नच "अर्थप भूवदेवः" इत्यत्र भूवैश्वदेवशब्दयोरिवान योरेकवाको निर्देशोऽस्ति, येन सामानाधिकरण्यादेकार्थत्वं स्यात् । अनुभूगते च लोके 'देवदत्ता- य घृतं देहि अथ देवाय गन्यम्' इत्यादी संज्ञाभदान मार्यर्थभदः। ज्ञाप्यभेदप्रतियोगिनि कर्मणि निवेशान हों गुणोऽपि संज्ञाभेदव- कर्मभेदको भवति । अनहत्वं च द्वधा तस्य कर्मणा विरोधियकवा द्गुणावरुद्धत्वात्, विधीयमानगुणस्यैत्र वाक्य भेदायापादकत्वात् । आद्योदाहरणं “वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनम्" इति । अत्र हिवाजमन्नमामिक्षाख्यं विद्यते येषामिति पुत्पत्त्या सम्भवदनुवा- दानपि विश्वान्देवाननूध न पूपिागे वाजिननिवेशो वक्तु शक्यते अनुवादोपजीव्यप्राप्तिकारिण्युत्पत्तिवचसि झातयाऽऽमि. क्षयैव पूर्वयागस्य नैराकाझ्यात् । यत्र तत्पत्तिशिष्टद्रव्यावरुद्धाऽपि क्रिया स्वकार्यनिर्वाहाय द्र व्यान्तरमपेक्षते न तत्रोत्पन्न शिष्टमपि पान्तरं भेदकम् , यथा "गवा क्रीणाति, वाससा क्रीणाति' इत्यादाविवोति केचित् । द्वितीयोदाहरणम् “यस्योभयं हविरातिमादैन्न पञ्चश- रावं. निर्वपेद्" "वषट्कर्तुः प्रथमभक्षः" इति । अत्र पूर्वविन- घवष्यकतया द्रव्याम्तरमभिलषस्यपि सामाय्ययागे पञ्चशरायो न विधीयते महेन्द्रेण सह विकल्प्यमानतया मातस्येन्द्रस्यापि रि- .