पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/११०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्पत्तिविधिः। पणमतसंख्याया विशेष्येऽन्वय इति शङ्कायां स्वाश्रयतादात्म्येनेति वक्तुम् अनतिभेदमुदाहरामः । नत्थमतिभिन्नकालादिगतसङ्- ख्यादेरन्यान्वयित्वं कचिद् व्युत्पनं यदुपपादनाय स्वाश्रयत्तित्वा- दिसम्बन्ध आश्रीयेत । “समिधो यजति' इत्यत्र तु यजिसामाना- धिकरण्याय समित्पदोत्तरविभक्त्या यागलक्षणामाश्रित्य विभक्त्य- भिहितबहुत्वस्य मन्त्रदृष्टदेवतान्वयबाधाय विभक्त्यन्तस्यैव याग- नामत्वाङ्गीकाराच्च संख्याया यागान्वयित्वम् । नचैवं दर्शपूर्णमासप- दे ऽपि शक्यम् । केवलदर्शपदस्य तत्पर्यायस्य चैकवचनान्तस्य तत्र तत्र कर्माण प्रयोगदर्शनेन प्रातिपदिकस्यैव कर्मनामताया- स्तत्र वक्तुमौचित्यात् । तत्सिद्धमानेयादीनां केषांचिदेव फलसं- बन्धाय समुदायानुवादाविति । नन्वेवं "विष्णुरुपांशु यष्टव्यः" इत्यादिवाक्ण्त्रयेण याग- त्रयस्य विधिप्रतीतेः " उपांशुयाजमन्तरा यजति " इत्यत्रत्य. यागान्तरस्य रूपाभावः, विष्ण्वादिलिङ्गकयाज्यानुवाक्यायुग- लत्रयस्य यागत्रयेण लिङ्गक्रमाभ्यामन्वयात, अतोऽन्तरालवा- क्यं समुदायानुवादेनान्तरालविधायकमनुवादमात्रं वा स्या- दिति चेत् न । जामित्वोपक्रमेणाजामित्वोपसंहारेण च प्र- तीयमानकवाक्यताया विधित्रयाङ्गीकारे बाधप्रसङ्गात् । उक्तोप- क्रमेण पुरोडाशान्तराले किंचिद्विधित्सितमिति निर्णीते किं तदित्याकासायामन्तरालसम्बन्धे एव वचसि यागविध्यौचित्यात् । नच तथापि दध्यादिवाक्यप्राप्तहोमसमुदायानुवादकमग्निहोत्रवाक्यं स्यात् ऐन्द्रवायवादिवाक्यप्राप्तयागसमुदायानुवादत्वं च सोमयागव- चसि स्यादिति शक्याम् । मूल एवोभयेषां वचसा होमयागविधायक- त्वस्य.पानिरासात् । प्रकृतकर्मनाम्नः पर्यायत्वेन तदेकदेशत्वेन चाप्रतीयमानं वाक्यान्तरगतं नाम संज्ञेत्युच्यते । तद् धात्वर्थज्ञापनमुखेन भा-