पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
    • ७४

मालविकाग्निमित्रे समग्रवृत्तीनेि वेिलोचनानि ॥ ८ ॥ मालविका–हला, का एसा पासपरिउत्तवअणेण भट्टिणा सिणिद्धाए दिट्टीए णिज्झाईअदि । बकुलावलिका-४णं इअं पासगदा इरावदी । मालविका-सैहेि, अदक्खिणो वेिअ भट्टा मे पडिभादि । जो सवं देवीजण उज्झिअ एकाए मुहे बद्धलक्खो । बकुलावलेिका–(आत्मगतम् ) चिंतगर्दै भट्टारं परमत्थदो सं कप्पि असूअदि । होदु । क्रीडिस्सं दाव एदाए । (प्रकाशम् ) हला, भट्टिणो वछहा एसा । मालवेिक्रा-तैो किं दाणेि अत्ताणं आआसइस्सं । (इति सा सूयं परावर्तते ।) राजा–सखे, पश्य । भ्रूभङ्गभिन्नतिलकै स्फुरिताधरोष्ठं सासूयमाननमितः परिवर्तयन्या । कान्तापराधकुपितेष्वनया वेिनेतुः संदर्शितेव ललिताभिनयस्य शिक्षा ॥ ९ ॥ १. सखि, कैषा पार्श्वपरिवृत्तवदनेन भत्र मे लिग्धया दृष्ट्वा निध्यायते । २. नन्वियं पार्श्वगतेरावती । ३. सखि, अदक्षिण इव भर्ता मे प्रतिभाति । यः सर्वे देवीजनमुज्झित्वै कस्सा मुखे बद्धलक्ष्यः । ४. चित्रगतं भर्तारै परमार्थतः सैकल्प्यासूयति । भवतु । क्रीडिध्यामि तावदेतया । सखि, भर्तुर्वछभैषा । १५. ततः किमिदानीमात्मानमायासयिष्यामि । सखि, कैषा पार्श्वपरिवृत्तवृद्नेव भत्र निग्धया दृष्टया निध्यायते ५ नन्वियं पार्श्वगतेरावती ॥ सखि, दक्षिण इव भर्ता मे प्रतिभाति । थः सर्व देवीज युज्झित्वैकस्या मुखे बद्धलक्ष्यः ॥ चित्रगतं भर्तारं परमार्थतः संकल्प्यासूयति । भवतु क्रीडिष्यामि तावदेवया । सखि, भर्तुर्वछभैषा । ततः किमिदानीमात्मा