पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७३ मालविका–णमो दे । राजा-शाङ्के से प्रतिकृतिं निर्दिशति । भालविका–(सहर्षम् । द्वारभवलोक्य ) हँला, मं विप्पलम्भेसि । राजा--हर्षविषादाभ्यामत्रभक्त्याः प्रीतोऽस्मि । सूर्योदये भवति या सूर्यास्तमये च पुण्डरीकस्य । वदनेन सुवदनायास्ते समवस्थे क्षणादूढे ॥ ७ ॥ चकुलावलिका-णं एसो वित्तगदी भट्टा । उभे–(प्रणिपंख्य ) जे भट्टा । मालविङ्का-हँला, तदा संभमदिट्टे भट्टिणो रूवे जहा ण वि तिष्हझि, तहा अज्जवेि मृए भावेिदो अिितष्हदंसणो भट्टा । विदूषकः-सुंदं भवदा । तत्तहोदी चित्ते जहा दिट्टी तहा दिट्टो भवं तेि भन्तेदि । मुद्धा दाणेिं मङ्खूसा वेिअ र अणभण्डॐ जो- ॐ . राजा-सखे, कुतूहलवानपि निसर्गशालीनः स्त्रीजनः । पश्य । कात्स्येन निर्वर्णयितुं च रूप मिच्छन्ति तत्पूर्वसमागमानाम् । १. नमस्ते । २. सखि, मां विप्रलम्भयसि । ३. नन्वेष चित्रगतौ भर्ता । ५. सखि, तदा संभ्रमष्ट भर्तृ रूपे यथा न वितृष्णासि, तथाद्यपि मया भावितोऽवितृष्णद्र्शनो भर्ता । ६. श्रुतं भवता । तत्रभवती चित्रे यथा दृष्टस्तथा दृष्टो भवानिति मब्रयति । मुधेदानीं मजूषेव रखभाण्डं यौवनगर्व वहसे । या विप्रलम्भयसि।। सूर्योदय इत्यादि । स्पष्टोऽधेःानन्वेष िचत्रगतो भर्ता।जयतु भर्ता॥सखि,तदा संभ्रमदृष्ट भर्तृरूपे यथान वितृष्णामि,तथाद्यापि मयाभावितोऽ वितृष्णदर्शनो भर्ता॥श्रुतं भवतातत्रभवती चित्रे यथादृष्टस्तथा दृष्टोभवानितिमन्न यतेि। मुधेदानीं मञ्जषेव रन्नभाण्डै यौवनगर्व ब्रहसे।।कात्खर्येनेत्यादिास्पष्टींथैः॥ ! ।