पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मालवेिकाििमत्रे नहि बुद्धिगुणेनैव सुहृदामर्थदर्शनम् । कासिद्धिपथः सूक्ष्मः खेही नाप्युपलभ्यते ॥ ६ ॥ विदूषकः-तुंवरदु भवं समुद्दधरए सहीसहिदं मालविअं ठाविअ भवन्तं राजा-अहमेनां संभावयामि । गच्छाग्रतः । विदूषकः-ऐदु भवं (परिक्रम्य ) इदं समुद्धरं । राजा---(साशङ्कम् ।) वृथस्य, एषा कुसुमावन्वयव्यग्रहस्ता स स्याते परिचारिका चन्द्रिका संनिकृष्टमागच्छति । इतस्तावदावां भित्तिगूढौ भवावः । विदूषकः-अहो कुम्भीलएहिं कामुएहिं च परिहरणीआ खु (उभे यथोक्तं कुरुतः ।) राजा-गौतम, कथं नु ते सखी मां प्रतिपालयति । एहि । एनां गवाक्षमाश्रित्य विलोकयामि । विदूषकः---तैह । (उभौ विलोकयन्तौ तिष्ठतः ।) (ततः प्रविशति मालविका बकुलावलिका च !) बकुलावलिका-सैहेि, पृणभ भट्टारं । १. त्चरतां भवान् । समुद्रगृहे सखीसहितां मालविकां स्थापयित्वा भवन्तं प्रत्युदुतोऽस्मि । २. एतु भन्नान् ! इदं समुद्रगृहम् । ३. अहो कुम्भिलकैश्च परिहरणीया खलु चन्द्रिका । ४. तथा । ५- सखि, प्रणम भर्तारम् । यहं सैदिष्ट इति । ततो युज्यत इति तयैर्व संपादितोऽर्थः । नहि बुद्धीत्यादि। स्पष्टोऽर्थः । खरतां भवान् । समुद्रगृहे सखीसहितां मालविकां स्थापयिखा भवन्तं प्रत्युत्तोऽस्मि । एतु भवानू। इदं समुद्रगृहम् ॥ अहोइल्यामन्त्रणे।कुम्भिलकैःकामुः कैश्च परिहरणीया खळचन्द्रिका तथा ॥ सखि, प्रम-भर्तारम् नमस्ते सति,