पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विदूषकः-अणुणअसज्जो दाणेिं होहि । मालविका-अँजगोदमी एत्थ ण संसेवदि। (पुनः स्थानान्तरामेि खी भवितुमिच्छति ।) कुलावलिका-(मालविकां रुङ्का ) खु कुवेिदा दाणेिं तुर्म । मालविका—जेंइ चिरं कुविदं एव मै मण्णेसेि, एसौ पञ्चा राजा-(उपेत्य ) कुप्यसेि कुवलयनयने चित्रापिंतचेष्टया केिमेतन्मे । ननु तव साक्षाढ्यमहमनन्यसाधारणो दासः ।। १० ।। बकुलावलिका-जेढुं भट्टा। मालविका–(आत्मगतम् ) कंई चित्तगदो भट्टा मए असूइदो । ति सप्रणयवृदनमञ्जलिं करोति ।) (राजा मदनकातर्य रूपयति ) विदूषकः--किं भवं उदासीनो वेिअ । राजा---अविश्वसनीयत्वात्सल्यास्तव । विदूषकः--अत्तहोदीए अॐ तुह अविस्सासो । १. अनुनयसज्ज इदानीं भव । २. आर्यगौतमोऽत्र न संसेवते । ३. न खलु कुपितेदानीं त्वम् । ४. यदि चिरं कुपितामेव मां मन्यसे, एष प्रत्यानीयते कोपः । ५. जयतु भर्ता । ६. कथं चित्रगतो भर्ता मयासूतिः । ७. किं भवानुदासीन इव । तवाविश्वास