पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विदूषकः-सा खु तवस्सिणी ताए पिङ्गलच्छीए सारभण्डभू धरए गुहाए विअ णिक्खित्ता । राजा-ननु मत्संपर्कमुपलभ्य ! विदूषकः-अंह इं । राजा-क एवं विमुखोऽस्माकम् । येन चण्डीकृता देवी । विदूषकः-सुंणादु भवं । परिव्वाजिआए मे कहिद । हिओ किल तत्तहीदी इरावदी रुअकन्तचलणं देवं सुहपुच्छिआ आअदा । विदूषकः-तैदो सा देवीए पुच्छिदा । किंणु ओवलोद्वदो वछ हजणो ति । ताए उत्तं । मन्दो वी उवआरो । जं परिजणे संकन्तं वछहत्तणं ण जाणीअदि । राजा-निभेदादृतेऽपि मालविकायामयमुपन्यासः शङ्कयति । विदूषकः--तदेो ताए अणुखिज्जमाणा सा भवदो अविण अं अन्तरेण परिगदत्था किदा । १. सा खलु तपस्विनी तथा पिङ्गलाक्ष्या सारभाण्डभूगृ शुहाश्ाभित्र निक्षिप्ता । २. अथ किम् । ३. शृणोतु भवान् । परिव्राजिकया मै कथितम् । एयः ठि विभयी रावती रुजाक्रान्तचरणां देवीं सुखपृच्छिकागता । ४. ततः सा देव्या पृष्टा । किं न्ववलोकितो वल्लभजन तेि । यो क्तम् । मन्दो छ उपन्छारः । यत्परेिजन संक्रान्तं वलभत् म भन्ते ।