पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६४ मालविकाग्निमेित्रे राजा- अहो दीर्धरोषता तत्रभवत्याः । अतः परं कथय । विद्धकः--किं अदो वरै ! मालबेिला बउलावलेिआ आणेि. अलपदीओो अदिट्टसुजपादं वादालबास णा अकणआओो वेिअ अणुहोन्ति । राजा- कष्टं क्रुष्टम् । मधुरखरा परभृता भ्रमरी च विबुद्धचूतसङ्गिन्यौ । कोटरमकालवृष्टा प्रबलपुरोबातय गमिते ।। २ ।। । अप्यत्र कस्यचिदुपक्रमस्य गतिः स्यात् । विदूषकः-कैहं भवेिस्सदि । जं सारभाण्डघरए बाउदा माह वेिअा देवीए संदिष्टा । मह अङ्गुलीअमुदं अदेक्खिअ ण भोक्तवा, राजा-- -(निःश्वस्य । सपरामर्शम्) सखे, किमत्र कर्तव्धम् । विदूषकः--(विचिन्त्य ) अंत्थि एत्थ उवाओो । विदूषकः--(सदृष्टिक्षेपम्।) को वेि अदिट्टी सुणेोदि । कण्णे दे कहेमेि । (इत्युपश्लिष्य कर्णे ) एवं विअ । (इत्यावेदयति ) १. किमतः परम् । मालविका बकुलावलिका च निगलपृद्याबदृष्टसू यैपादं पातालवासं नागकन्यके इवानुभवतः । २. कथै भविष्यति । यत्सारभाण्डगृहे व्यापृता माधविका देव्या सै दिष्टा । ममाङ्गुलीयकमुद्रामद्दष्टा न मोक्तव्या मालविका वकुलावलिका चेति ३. अस्यम्रोपायः । ४. कोऽप्यदृष्टः शृणोति । कर्णे ते कथयामि । एवमेिव । ज्ज्ञातवतीत्यर्थः । किमतः परम् । भालविका बकुलावलिका च निगलपधाद्वष्टपू. पादं पातालवासं नागकन्यके इवानुभवतः ॥ मधुरस्वरेत्यादि । स्पष्टोऽर्थः। कथं भविष्यति । यत्सार्भाण्डगृहे व्यापृता भाविका देव्या संदिष्टr । ममाङ्गुली कमुद्रामदृष्टा न मोक्तव्या मालविका बकुलावलेिका चेतेि । अस्त्यत्रोपायः ॥ को ऽप्यदृष्टः शृणोति । कर्णे ते कथयामि। एवमिव । अत्रराज्ञ कर्णे विदूषकोच उपाय