पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मालविकाििमत्रे चूतुर्थोऽङ्कः । (ततः प्रविशति पर्युत्सुको राजा प्रतीहारी च ।) राजा---(आत्मगतम् ) तामाश्रित्य श्रुतिपथगतामास्थया बद्धमूलः संप्राप्तायां नयनचेिषयं रूढरागः भवलः । हस्तस्पशैर्मुकुलित इव व्यक्तरोमोद्भमत्वा त्कुर्यात्कान्तं मनसिजतरुभौ रसज्ञे फलस्य । (प्रकाशम् ) सखे गौतम् । प्रतीहारी-जे जेदु भट्टा । असंणिहिदो गोद्मो राजा---(आत्मगतम् ) आः, मालविकावृत्तान्तज्ञान मैषितः । विदूषकः-वैहृदु भवं । राजा-जयसेने, जानीहेि तावत्क देवी धारिणी त्वाद्विनोद्यत इति । प्रतीहारी-जं देवो आणवेदि । (इति निष्क्रान्ता ) राजा-गौतम, को वृत्तान्तस्तत्रभवत्यास्ते संख्याः । विदूषकः-जो बिडालगहीदाए परहुदिआए । राजा–(सविषादम् ) कृथमिव । १. जयतु जयतु भर्ता । असंनिहितो गौतमः । २. वर्धतां भवान् । ३. यदव आज्ञापयति । ४. यो बिडालगृहीतायाः परभृतिकायाः । कविरिदानीभङ्कान्तरमारभते--ततः प्रवेिशातीस्थादिना । त कुलित इव सैजातमुकुल इव कान्तै कामनायुक्तं कुर्धदिति प्रार्थनायाँ प्रसञ्जितै बीजै प्रकरीस्थाने कृतमितेि मन्तव्यम् ॥ जयतु जयतु भूत हितो गौतम वर्धता भवानू। यद्देन आज्ञापयति। यो विशाळगृहीः