पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयोऽङ्कः । नवकिसलयरागेणाग्रपादेन बाला स्फुरितनखरुचा द्वैौ हन्तुमर्हत्यनेन । अकुसुमितमशोकं दोहदापेक्षया वा प्रणमितशिरसं वा कान्तमाद्रपराधम् ॥ १२ ॥ विदूषक -पैहरिस्सदि तत्तहोदी तुमं अवरद्धम् । राजा–मूझ प्रतिगृहीतं वचः सिद्धिदर्शिनी ब्राह्मणस्य । (ततः प्रविशति युक्तमदा इरावती चेटी च ) इरावती-है णिउणिए, सुणोमि बहुसो मदो किल इत्थि आजणस्स मण्डणं ति । अवि सचो लोअवाओी अअं । निषुणिका-पैढमं लोअवाओ एव । अज्ज सची संयुक्तो । इरावती-"संकित्तणसंसिणा अलं सिणेहेण । कहेहि कुदो इणेिं ओोगमिदवो दोलाधरं पुढमं गदी भट्टा ण वेत्ति । निपुंणिका-मैट्टिणीए अखण्डिदादो पण आदो । इरावती-अलं सेवाए । मज्झत्थदं परिगहेिअ भूणाहि । १. प्रहरिष्यति तत्रभवती त्वाम्पराद्धम् । २. चेटि निपुणिके, शृणोमि बहुशो मदः किल स्त्रीजनस्य मण्डनमिति अपि सत्यो लोकवादोऽयम् । ३. प्रथमं लोकव्वाद् एव । अद्य सत्यः संवृत्तः । ४. संकीर्तनशंसिन्दालं खेहेन । कथय कुत इदानीमवगन्तव्यो दोला गृहं प्रथमं गतो भर्ता न वेति । ५. भट्टिन्या अखण्डितात्प्रणयात् । ६. अलं सेवया । मध्यस्थतां परिगृह्य भण । अधिकार उपक्षिप्तः ॥न्वकिसलयेत्यादि। स्पष्टोऽर्थः । प्रहरिष्यति तत्रभवती खाभपराद्धम् । चेटि नेिपुणिके, शृणोमि बहुशो मदः किल स्त्रीजनस्य मण्डला. मिति । अपि सल्यो लोकवादोऽयम् ॥ प्रथमं लोकवाद एव अद्य सत्यः संवृत्तः । संकीर्तनशंसिनालं लेहेन कथय कुत इदानीमवगन्तव्यो दोलागृहं प्रथमं गतो भर्ता न वेति ॥ भट्टिन्या अखण्डितात्प्रणयातू । अलं सेवथा । मध्यस्थतौ परिगृह्य भण ॥ वसन्तोपायनलोलुपेनागौतमेन । कृथितम्। खरतां भट्टिनी । चेटिम,