पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६ मालविकाग्निमित्रे बकुलावलेिका-किं विआरेसि । ऊसुआ खु इमस्स तवणी आसोअस्स भुङलुग्गमे देवी । राजा---कथमशीकदौहृदनिमित्तोऽयमारम्भूः । विदूषकः-णुि खु जाणासि तुमै । मह कालणादो देवी इमं अन्तेउरणेवच्छेण जोअहस्सदिति । मालविका-हँला, मरिसेहेि दाव णं (इति पादमुपहरति ) बकुलावलिका- इ, सरीरअं सेि मे । (इति नाव्येन चरणसं स्कारमारभते ।) राजा चरणान्तनेिवेशितां प्रियायाः सरसां पश्य वयस्य रागरेखाम् । हरदग्धस्य मूनेौभवदुमस्य ॥ ११ ॥ विदूषकः-वेलणाणुरूवो तत्तहोदीए अहिआरो उक्खित्तो । १. किं चिारयसि । उत्सुका खल्वख तपनीयाशोस्ल मुकुलो इमे देवी । २. किंनु खलु जानासेि त्वम् । मम कारणादेवीमामन्तःपुर नेपथ्येन योजयिष्यतीति । ३. सखि, मर्षय् तावदेनम् । ४. अधि, शरीरमसि मे । ५. चरणानुरूपस्तत्रभवत्या अधिकार उपृक्षिप्तः । अथवैदानीमेतदेव मृत्युलण्डनं मे भविघ्धति ॥ किं विचारयति । उत्सुका खत्वस्य तपनीयाशोकस्य मुकुलोदुमे देवी ॥ किंनु खलु जानासि लम् । • मम कार णाद्देवीमाभन्तःपुरनेपथ्येन योजयिष्यतीति ॥ सखि, म्य तावदेलम् । अ,ि शरीरमसि मे ॥ चवरणान्तेत्यादि स्पष्टोऽर्थ च