पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

निपुणिका-वैसन्तोआअणलोलुवेण अजगोद्मेण कहेिॐ इरावती–(अवस्थासदृशं परिक्रम्य ) हंजे, भदेण किलामिअमाणं अत्ताणं अज्जउत्तदंसणे हिअअं तुवरेदि । चलणा उण ण मह सरन्ति । निपुणिका- -गणं पत्तह्म दोलाघरै । इरावती-णिउँणिए, अज्जउत्तोएत्थ ण दीसदि । निपुणिका-ट्टिणीए ओलोअदु । परिहासणिमित्तं कहेिं बेि अदिद्वेण भतुणा होद्वै । इमं पिअङ्गुलदापरिक्खित्तं असोअ सिलापट्ट पविसामो। इरावती-तैह । निपुणिका---(विलोक्य ) ओोलोअदु भट्टिणी । चूदडुरै विचि १. वसन्तोपायनलोलुपेनार्यगौतमेन कथितम् । त्वरतां भट्टिनी । २. चेटेि, मदन काम्यमानमात्मानभायैपुत्रदर्शने हृद्यं त्वरयति । च रणैौ पुनर्न मम प्रसरतः । ३. ननु प्रासे स्वो दोलागृहम् । ४. निषुणिके, आर्यपुत्रोऽत्र न दृश्यते । ५. भट्टिन्यवलोकयतु । परिहासनिमित्तं कुत्राप्यद्दष्टेन भत्र भवितव्यम् । इमं प्रियङ्गुलतापरिक्षिप्तमशोकशिलापटं प्रविशावः । ६. तथा । ७. अवलोकयतु भट्टिनी । चूताडुरं विचिन्वत्योः पिपीलिकाभिर्दष्टम् । देन काभ्यमानमात्मानमार्यपुत्रदर्शने हृदयं खरयति । चरणैौ पुनर्न मम प्रसरतः ॥ ननु प्राप्त खो दोलागृहम् ॥ निपुणिके, आर्यपुत्रोऽत्र न दृश्यते ॥ भट्टि व्यवलोकयतु । परिहासनिमित्तं कुत्राण्यदृष्टन भत्र भवितव्यम् । इमं प्रियङ्गुलता परिक्षिप्तमशीकश्छिापट्टै प्रविशाव ॥ तथा “ अन्वलोकयतु भट्टिनी । चूताङ्कुरं विि