पृष्ठम्:मालविकाग्निमित्रम्.djvu/९७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

"- मालविका १पिआ ख्खु अहं तुह । बकुलावलिका । २ण. केवलं मह । मालविका । 3कस्स वा अण्णस्स । बकुलावलिका । ४गुणेसु अहिणिवेसिणो भट्टिणोवि । मालविका । ५अलीअं मन्तेसि । एदं एव्व मइ णथ्थि । बकुलावलिका । ६सच्चं तुइ णथ्थि । भट्टिणो किसेसु ईसिपरिपण्डरेसु अङ्गेसु दीसइ । निपुणिका । ७पुढमं भणिदं विअ हदासाए उत्तरं । बकुलावलिका । ८अणुराओ अणुराएण पडिख्खिदव्वोत्ति 10 सुजणचरिदं पमाणीकरेहि । १. प्रिया खल्वहं तव । २. न केवलं मम । ३. कस्य वान्यस्य । ४. गुणेष्वभिनिवेशिनो भर्तुरपि । ५. अलीकं मन्त्रयसि । एतदेव मयि नास्ति । ६. सत्यं त्वयि नास्ति । भर्तुः कृशेश्वीषत्यरिपाण्डुरेष्वङ्गेषु दृश्यते । ७. प्रथमं भणितमिव हताशाया उत्तरम् । ८. अनुरागोनुरागेण परीक्षितव्य इति सुजनचरितं प्रमाणीकुरु । 1. A नुव for *नुह ” 2. A C D E मम for * मह.” 5. E has एदे एवं (एव्व ?) मइ ण होन्दि

for “एदं &C.; A B C also एदे for "एदं" -A C मई. 

6. E ण होन्दि for "णथ्थि.”-B इसिं.-E दीसन्दि. 8. B C D. put the speech “पुढमं” &c. in the mouth of Nipunika; A and. B also originally assigned it to the same character, but they afterwards correct themselves so as to give it to Malavika.- F पुडमभणिदं विअ. 9. F पडिछ्छिदव्वो (= परिच्छेत्तव्यः) 10. A पमाणिं