पृष्ठम्:मालविकाग्निमित्रम्.djvu/९५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४८
॥ तृतोयोङ्कः ॥
निपुणिका । १किं ण अण्णेसीअदि भठ्ठा ।
इरावती । २हञ्जे मे चलणा अग्गदो ण पवट्टन्ति । मणो
मह विआरेदि । आसङ्किदस्स दाव अन्तं गमिस्सं ।
मालविकां निर्वर्ण्य । आत्मगतम् । ठाणे ख्खु कादरं मे हिअअं ।
बकुलावलिका । चरणं दर्शयन्ती । ३अवि रोअदि दे अअं
चलणराअरेहाविण्णासो ।
मालविका । ४हला अत्तणो चलणंगदंति लज्जेमि पसंसिदुं ।
कहेहि केण सिप्पसाहणकलाअं अहिविणीदासि ।
बकुलावलिका । ५एथ्थ ख्खु भट्टिणो सिस्सम्हि ।
विदूषकः । ६तुवरेहि दाणिं गुरुदख्खिणाए ।
मालविका । ७दिठ्ठिआ ण गव्विदासि ।

१.किं नान्विष्यते भर्ता ।
२. हञ्जे मे चरणावग्रतो न प्रवर्तेते । मनो मम विक्रियते । आशङ्किनस्य तावदन्तं
गमिष्यामि । स्थाने खलु कातरं मे हृदयम् ।
३. अपि रोचते तेयं चरणरागरेखाविन्यासः।
४. हला आत्मनश्चरणगतमिति लञ्जे प्रशंसिनुम् । कथय केन
शिल्पसाधनकलायामभिविनीतासि ।
५. अत्र खलु भर्तुः शिष्यास्मि ।
६. त्वरखेदानीं गुरुदक्षणायै ।
७. दिष्टया न गर्वितासि ।

1. B अण्णेसिअदिः
3. A C D E F' मम for "मह."
5. A अपि for "अवि.P. —c अअं दे
instead of "दे अअं. ”-A adds
another दे after ‘‘अअं. "
6. A C रहेविणासो.
7. A चलणगदं.
e. A B C D E ०कलां.
9. B एथ्थं-A com. ख्खु.”
10. F' inserts दाव before “दाणिं."
11. A C D गव्विदासी ; B गविदासो