पृष्ठम्:मालविकाग्निमित्रम्.djvu/९०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४३
॥ मालविकाग्निमित्रम् ॥
विदूषक । १कं दाणिं एसा दासीए सुदा दाव तुह गुरुअं
संदेसं विसुमरेदि । अहंवि दाणिं एदं ण विसुमरेमि ।
। प्रविश्य चरणालंकारहस्ता बकुलावलिका ।
बकुलावलिका। २अवि सुहे सहीए ।
मालविका। 3अम्हो बउलावालिआ उवठ्ठिआ । सहि सागदं :
दे । उवविस ।
बकुलावलिका । ४हला तुमं दाणिं दोहलकरणंजोग्गदाए
णिउत्ता । ता एक्कं दे चलणं उवणेहि जाव णं सालत्तअं
सणेउरं करोमि ।
मालविका । आत्मगतम् । ५हिअअ अलं सुहिददाए अअं विहवो
उवठ्ठिदोत्ति । कहं दाणिं अत्ताणं मोएअं । अह वा एदं
एव्व मह मिच्चुमण्डणं भविस्सदि ।

१. किमिदानीमेषा दास्याः सुना सावन्नव गुरुं सदेशं विस्मरति । अहमपोद्रानीमेतं
न विस्मरामि ।
२. अपि सुखं सख्याः ।
३. अहो बकुलावलिकोपस्थिता । सखि स्वागतं ते । उपविश ।
४. हला त्वमिदानीं दोहदकरणयोग्यतया नियुक्ता । तदेकं ते चरणमुपनय । तावदेत
सालक्तकं सनूपुरं करोमि ।
५. हृदय अलं सुखिततयायं विभव उपस्थित इति । कथमिदानीमात्मानं मोचयेयम् ।
अथ वैतदेव मम मृत्युमण्डनं भविष्यति ।

1. A c दाणीं–F om. “ तुह."
2. F om. एदं.
4. A C D सहिए.
5. AC B उपठ्ठिआ; B उवठ्ठिदा--
B स्सागदं
6. A C D E उपविस.
7. B दाणीं–F दोहलकरणे जोग्गदाए.
8. F' सालत्तभणेउरं.