पृष्ठम्:मालविकाग्निमित्रम्.djvu/६५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१८
॥ प्रथमोङ्कः ॥


देवी । जनान्तिकम् ।1 मूढे परिव्वाजिए कि जागतिंवि मं सुत्तं
विअ करोसि । इति सासूयं परावर्तते
राजा । देव परिव्राजिकायै दर्शयति ।
परि० । विलोक्य ।
अनिमित्तमिन्दुवदने किमत्रभवतः पराङ्मुखी भवसि ।।
प्रभवन्त्योपि हि भर्तृषु कारणकोपाः कुटुम्बिन्यः ॥१८॥
विदूषकः।2 णं सकारणं एव्व । अप्पणो पख्खो रख्खिदव्वोत्ति ।
गणदासं विलोक्य । दिठ्ठिआ कोवव्वाएण देवीए परित्तादो भवं ।
सुसिख्खिओवि सव्वो उवदेसेण णिवुणो होइ ।
गण. । देवि श्रूयताम् । एवं जनो गृह्णाति। तदिदानीं-
विवादे दर्शयिष्यन्तं क्रियासंक्रान्तिमात्मनः।
यदि मां नानुजानासि परित्यक्तोस्म्यहं त्वया ॥ १९ ॥
आसनादुतिष्ठति ।
देवी । स्वगतम् । 3का गई । प्रकाशम् । पहवदि अज्जो सिस्सजणस्स।

१. मूढे परिव्राजिके किं जाग्रतीमपि मां सुप्तमिव करोषि ।

२. ननु सकारणमेव । आत्मनः पक्षो रक्षितव्य इति । दिष्ट्या कोपव्याजेन देव्या परित्रातो भवान् । सुशिक्षितोपि सर्व उपदेशेन निपुणो भवति ।

३. का गतिः। प्रभवत्यार्यः शिष्यजनस्य ।

1. F' omits मं.
7. C एव्वं:-B आप्पणो.
8 c. कोषेवरण, A B D'E. कोवो-
बाएण.
9. A सुसुखिओ, B D E सुसुख्खियो.
14. D F अ-भो for अज्जो.