पृष्ठम्:मालविकाग्निमित्रम्.djvu/६३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६
॥ प्रथमाङ्कः ॥


विदूषकः। 1सुदं अज्जेहिं भअवदीए वअणं । एस पिण्डिदथ्थो
उवदेसदंसणेण णिण्णओत्ति ।
हर° । परमुचितं नः ।
गण० । देव एवं स्थितमेव ।
देवी ।2 जदा उण अमेहाविणी सिस्सा उवदेसं मलिणएइ तदा
आअरिअस्स दोसो णं ।
राजा ! देवि एवमुपपद्यते ।
गण° । विनेतुरद्रव्यपरिग्रह एव बुद्धिलाघवं प्रकाशयति ।
देवी । 3कहं दाणिं। गणदासं विलोक्य । जनान्तिकम् । अलं एअस्स अ‌ज्जउत्तस्स उछ्छाहकालणं मणोरहं पूरिअ। विरम णिरथ्थआदो आरम्भादो ।

१. श्रुतमार्याभ्यां भगवत्या वचनम् । एष पिण्ठितार्थ उपदेशदर्शनेन निर्णय इति ।
२. यदा पुनरमेधाविनी शिष्योपदेशं मलिनयति तदाचार्यस्य दोषो ननु ।
३. कथमिदानीम् । अलमेतस्यार्यपुत्रस्योत्साहकारणं मनोरथं पूरयित्वा । विरम निरर्थकादारम्भात् ।

1. D अय्येहैिं.
2. A B C D E उवदेसदंसणे अ णि-
ण्णओत्ति.
3. D परममुचितं for परमुचितं.
5. A B C D अम्मेहाविणी.
7. F एवमापतति.
8. F' अद्रव्यपात्रपरिग्रहः, with the fol-
lowing explanation in the mar-
.
gin‘द्रव्यं गुणानामाधारे भेषजे योग
वित्तयोरिति यादवः। अयोग्यपात्रस्वी
कार:।
9. The MS all read thus: गणदासं
विलोक्य | जनान्तिकम् । कहं [F जह]
दाणिं |&c. The reading given in
our edition is that of Tulberg'.
10. D E F' भ-भ°.