पृष्ठम्:मालविकाग्निमित्रम्.djvu/५२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
॥ मालविकाशिभित्रम् ।
बकु° । 1तदो अवहीरिअवअणो भट्टा संकिदो देविं पुणोपुणो
अवि णिब्जन्धिदुं पवुत्तो । तदो कुमालीए वसुलछ्छीए

आचख्खिदं । अज्जउत्त एसा मालविएत्ति ।

कौमु° । 2सरिसं ख्खु बालभावस्स । तदो वरं कहेहेि ।
बकु° । 3कि अण्णं । संपदं सविसेसं मालविआ भट्टिणो

दंसणपहादो रख्खीअदि ।

कौमु° ।4 हला अणुचिठ्ठ अप्पणो णिओअं । अहंवि देवीए

अङ्गुलीअअं उवणइस्सं । {{right=[इति निष्क्रान्ता ।}}

बकु० । परिक्रम्यावलोक्य च । 5एसो णट्ठाअरिओ अज्जगणदासो संगीदसालादो णिक्कमदि । जाव अत्ताणं दंसेमि ।
गणदासः। प्रविश्य । कामं खलु सर्वस्य कुलविद्या बहुमता ।
न पुनरस्माकं तु नाट्यं प्रति मिथ्यागौरवम् । कुतः

१. ततोवधीरितवचनो भर्ता शङ्कितो देवीं पुनः पुनरपि निर्बन्धितुं प्रवृत्तः । ततः
कुमार्या वसुलक्ष्म्याख्यातम् । आर्यपुत्र एषा मालविकेति ।
२. सदृशं खलु बालभावस्य । ततः परं कथय ।
३. किमन्यत् । सांप्रतं सविशेषं मालविका भर्तुर्दर्शनपथाद्रक्ष्यते ।
४. हला अनुतिष्ठस्वात्मनो नियोगम्। अहमपि देव्या अङ्गुलीयकमुपनेष्यामि ।
५. एष नाट्याचार्य आर्यगणदासः संगीतशालाया निष्क्रमते । यावदामानं दर्शयामि ।

1. A B C D E अवहिरिअणअणो.
2. A B C D B give अ for अवि.
-A D णिबन्धिदुं-D E पउत्तो.
-A C कुमालिए.
3. E अचख्खिदं- - आवुत्त for भज्जउत्त-

with an explanatory

note,आवुत्तो भगिनीपतिः, with also
another preceding it वसुलक्ष्मीः
देव्याः कनीयसो.
6. D देसन'-B D E रख्खयदि.
10. A णट्टाचारिओ, F०आरिओ.
D E F अ.- अ.°
11. B D E णीक्कमइ, F' णिक्कमइ–A C
आत्ताणं.